SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ प्राकृत व्याकरणे ३९५ (सूत्र) अन्यादृशोऽन्नाइसावराइसौ ।। ४१३।। (वृत्ति) अपभ्रंशे अन्यादृशशब्दस्य अन्नाइस अवराइस इत्यादेशौ भवतः। अन्नाइसो। अवराइसो। (अनु.) अपभ्रंश भाषेत अन्यादृश या शब्दाला अन्नाइस आणि अवराइस असे आदेश होतात. उदा. अन्नाइसो, अवराइसो. (सूत्र) प्रायसः प्राउ-प्राइव-प्राइम्व-पग्गिम्वाः ।। ४१४।। (वृत्ति) अपभ्रंशे प्रायस् इत्येतस्य प्राउ प्राइव प्राइम्व पग्गिम्व इत्येते चत्वार आदेशा भवन्ति। अन्ने' ते दीहर लोअण अन्नु तं भुअजुअलु अन्नु सु घण-थण-हारु तं अन्नु जि मुह-कमलु। अन्नु जि केस-कलावु सु अन्नु जि प्राउ विहि जेण णिअम्बिणि घडिअ स गुण-लायण्ण-णिहि ।।१।। प्राइव मुणिहँ वि भन्तडी ते मणिअडा गणन्ति। अखइ निरामइ परमपइ अज्ज वि लउ न लहन्ति ।।२।। अंसुजलें प्राइम्व गोरिअहे सहि उव्वत्ता नयण-सर । तें संमुह संपेसिआ देन्ति तिरिच्छी घत्त पर ।।३।। एसी पिउ रूसेसु हउँ रुट्ठी मइँ अणुणेइ। पग्गिम्व एइ मणोरहइं दुक्करु दइउ करेइ ।।४।। १ अन्ये ते दीर्घ लोचने अन्यत् तद् भुजयुगलम् अन्यः स घनस्तनभारः तद् अन्यदेव मुखकमलम्। अन्य एव केशकलाप: स: अन्य एव प्रायो विधि: येन नितम्बिनी घटिता सा गुणलावण्यनिधिः। २ प्रायो मुनीनामपि भ्रान्ति: ते मणीन गणयन्ति। अक्षये निरामये परमपदे अद्यापि लयं न लभन्ते ।। ३ अश्रुजलेन प्राय: गौर्याः सखि उद्वृत्ते नयनसरसी। ते संमुखे संप्रेषिते दत्तः तिर्यग् घातं परम् ।। ४ एष्यति प्रियः रोषिष्यामि अहं रुष्टां मां अनुनयति। प्रायः एतान् मनोरथान् दुष्कर: दयित: कारयति ।।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy