SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ३९४ चतुर्थः पादः ( सूत्र ) पदान्ते उं-हुं- हिं-हंकाराणाम् ।। ४११ ॥ (वृत्ति) अपभ्रंशे पदान्ते वर्तमानानां उं हुं हिं हं इत्येतेषां उच्चारणस्य लाघवं प्रायो भवति । अन्नु जु तुच्छउँ तहँ धणहे ( ४.३५०.१) । बलि किज्जउँ सुअणस्सु ( ४.३३८.१) । दइउ घडावइ वणि तरुहुँ (४.३४०.१) । तरुहुँ वि वक्कलु (४.३४१.२) । खग्ग-1 -विसाहिउ जहि लहहुं ( ४.३८६. १) । तहँ तइज्जी भंग न वि (४.३३९.१) । (अनु.) अपभ्रंश भाषेत पदान्ती असणाऱ्या उं, हुं, हिं आणि हं यांचे उच्चारण प्रायः लघु होते. उदा. अन्नु...धणहे; बलि... सुअणस्सु; दइउ...तरुहुँ; तरुहुँ वक्कलु; खग्ग... ...लहहुँ; तणहँ.....न वि. वि ( सूत्र ) म्हो भो वा ।। ४१२।। ( वृत्ति) अपभ्रंशे म्ह इत्यस्य स्थाने म्भ इति मकाराक्रान्तो भकारो वा भवति । म्ह इति पक्ष्म - श्म-ष्म - स्म -ह्मां म्हः (२.७४ ) इति प्राकृतलक्षणविहितोत्र गृह्यते । संस्कृते तदसम्भवात्। गिम्भोः। सिम्भो । बम्भ३ ते विरला के वि नर जे सव्वंगछइल्ल। जे वंका ते वञ्चयर जे उज्जुअ ते बइल्ल ।।१॥ (अनु.) अपभ्रंश भाषेत म्ह याच्या स्थानी म्भ असा मकाराने युक्त भकार विकल्पाने होतो. प्राकृत व्याकरणात 'पक्ष्म... म्ह:' या सूत्राने सांगितलेला म्ह येथे घेतलेला आहे; कारण संस्कृतमध्ये (असा ) म्ह संभवत नाही. उदा. गिम्भो, सिम्भो; बम्भ ते... बइल्ल ।।१।।. १ ग्रीष्म. २ श्लेष्मन्. ३ ब्रह्मन् ते विरलाः केऽपि नराः ये सर्वाङ्गच्छेकाः । ये वक्रा: ते वञ्च (क) तरा: ये ऋजवः ते बलीवर्दाः ।।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy