SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ प्राकृत व्याकरणे ३९३ (सूत्र) वेदं-किमोर्यादेः ।। ४०८।। (वृत्ति) अपभ्रंशे इदम् किम् इत्येतयोरत्वन्तयोरियत्कियतोर्यकारादेरवयवस्य डित् एवड इत्यादेशो वा भवति। एवडु अन्तरु। केवडु अन्तरु। पक्षे। एत्तुलो। केत्तुलो। (अनु.) अपभ्रंश भाषेत अतु प्रत्ययान्त इदम् आणि किम् यांच्या (म्हणजे) इयत् आणि कियत् यांच्या यकारादि (म्हणजे यत् या) अवयवाला डित् एवड असा आदेश विकल्पाने होतो. उदा. एवडु...अंतरु. (विकल्प-) पक्षी :एत्तुलो, केत्तुलो. (सूत्र) परस्परस्यादिरः ।। ४०९।। (वृत्ति) अपभ्रंशे परस्परस्यादिरकारो भवति। ते' मुग्गडा हराविआ जे परिविट्ठा ताहं। अवरोप्परु जोहंताहं सामिउ गजिउ जाहं ।।१।। (अनु.) अपभ्रंश भाषेत परस्पर (या शब्दा) च्या आदि (=आरंभी) अकार येतो. उदा. ते मुग्गडा...जाहं ।।१।।. (सूत्र) कादि-स्थैदोतोरुच्चार-लाघवम् ।। ४१०।। (वृत्ति) अपभ्रंशे कादिषु व्यञ्जनेषु स्थितयोः ए ओ इत्येतयोरुच्चारणस्य लाघवं प्रायो भवति। सुधैं चिन्तिज्जइ माणु (४.३९६.२)। तसु हउँ कलिजुगि दुल्लहहाँ (४.३३८.१)। (अनु.) अपभ्रंश भाषेत क् इत्यादि व्यंजनामध्ये (मिसळून) असणाऱ्या ए आणि ओ यां (स्वरां) चे उच्चारण प्राय: लघु (ह्रस्व) होते. उदा. सुधे ...माणु; तसु... दुल्लहहों. १ अंतरम्। २ ते मुद्गा हारिता: ये परिविष्टाः तेषाम्। परस्परं युध्यमानानां स्वामी पीडितः येषाम् ।।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy