SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३९२ चतुर्थः पादः जाम न निवडइ कुम्भयडि सीहचवेडचडक्क। ताम समत्तहँ मयगलहं पइ पइ वज्जइ ढक्क ।।१।। तिलहँ तिलत्तणु ताउँ पर जाउँ न नेह गलन्ति। नेहि पणट्ठइ ते जि तिल तिल फिट्टवि खल होन्ति ।।२।। जामहिँ विसमी कज-गइ जीवहँ मज्झे एड्। तामहि अच्छउ इयरु जणु सुअणु वि अन्तरु देइ ॥३॥ (अनु.) अपभ्रंश भाषेत यावत् आणि तावत् या अव्ययातील वकारादि (म्हणजे वत् या) अवयवाला म, उं आणि महिं असे हे तीन आदेश होतात. उदा. जाम न निवडइ....अन्तरु देइ ।।१-३।।. (सूत्र) वा यत्तदोतो.वडः ।। ४०७।। (वृत्ति) अपभ्रंशे यद् तद् इत्येतयोरत्वन्तयोर्यावत्तावतोर्वकारादेरवयवस्य डित् एवड इत्यादेशो वा भवति। जेवडु अन्तरु रावण-रामहँ तेवडु अन्तरु पट्टण-गामहँ। पक्षे। जेत्तुलो। तेत्तुलो। (अनु.) अपभ्रंश भाषेत अतु प्रत्ययान्त यद् आणि तद् यांच्या (म्हणजे) यावत् आणि तावत् यांच्या वकारादि (म्हणजे वत् या) अवयवाला डित् एवड असा आदेश विकल्पाने होतो. उदा. जेवडु....पट्टणगामहँ. (विकल्प-) पक्षी :- जेत्तुलो, तेत्तुलो. १ यावत् न निपतति कुम्भतटे सिंहचपेटाचटात्कारः। __तावत् समस्तानां मदकलानां (गजानां) पदे पदे वाद्यते ढक्का।। २ तिलानां तिलत्वं तावत् परं यावत् न स्नेहा: गलन्ति। स्नेहे प्रनष्टे ते एव तिलाः तिला भ्रष्ट्वा खलाः भवन्ति।। ३ यावद् विषमा कार्यगतिः जीवानां मध्ये आयाति। __तावत् आस्तामितरः जनः सुजनोप्यन्तरं ददाति।। ४ यावद् अन्तरं रावणरामयोः तावद् अन्तरं पट्टणग्रामयोः।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy