SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३८६ चतुर्थः पादः तं तेत्तिउ जलु सायरहों सो तेवडु वित्थारु। तिसह निवारणु पलु वि न वि पर धुळुअइ असारु ।।७।। (अनु.) अपभ्रंश भाषेत तक्ष्, प्रभृति धातूंना छोल्ल इत्यादि आदेश होतात. उदा. जिवँ तिवँ ....लहन्तु ।।१।।. (सूत्रातील तक्षि च्या पुढील) आदि शब्दाच्या निर्देशामुळे, देशी भाषांत जे क्रियावाचक शब्द उपलब्ध आहेत, ते उदाहरण म्हणून घ्यावयाचे आहेत. उदा. चूडुल्लउ...धुळुअइ असारु ।।२।। - ।।७।।. (सूत्र) अनादौ स्वरादसंयुक्तानां कखतथपफां गघदधबभाः ।। ३९६।। (वृत्ति) अपभ्रंशे पदादौ वर्तमानानां स्वरात्परेषामसंयुक्तानां कखतथपफां स्थाने यथासङ्ख्यं गघदधबभाः प्रायो भवन्ति। कस्य गः । जं दिट्ठउँ सोम-ग्गहणु असइहिँ हसिउँ निसंकु। पिअ-माणुस-विच्छोह-गरु गिलि गिलि राहु मयंकु ।।१।। खस्य घः। अम्मीए सत्थावत्थेहिं सुघि चिन्तिजइ माणु। पिए दिढे हल्लोहलेण को चेअइ अप्पाणु ।।२।। तथपफानां दधबभाः। सबधु करेप्पिणु कधिदु मइँ तसु पर सभलउँ जम्मु। जासु न चाउ न चारहडि न य पम्हट्ठउ धम्मु ।।३।। १ तत् तावत् जलं सागरस्य स तावान् विस्तारः। तृषो निवारणं पलमपि नापि (नैव) परं शब्दायते असारः।। २ यद् दृष्टं सोमग्रहणमसतीभिः हसितं नि:शंकम्। प्रियमनुष्यविक्षोभकर गिल गिल राहो मृगांकम् ।। ३ अम्ब स्वस्थावस्थैः सुखेन चिन्त्यते मानः। प्रिये दृष्टे व्याकुलत्वेन (हल्लोहलेण) कश्चेतयति आत्मानम्।। ४ शपथं कृत्वा कथितं मया तस्य परं सफलं जन्म। यस्य न त्यागः न च आरभटी न च प्रमृष्टः धर्मः।।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy