SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ प्राकृत व्याकरणे ३८५ (सूत्र) तक्ष्यादीनां छोल्लादयः ।। ३९५।। (वृत्ति) अपभ्रंशे तक्षिप्रभृतीनां धातूनां छोल्ल इत्यादय आदेशा भवन्ति। जिव तिवँ तिक्खा लेवि कर जइ ससि छोल्लिज्जन्तु। तो जइ गोरिहें मुहकमलि सरिसिम का वि लहन्तु ।।१।। आदिग्रहणाद् देशीषु ये क्रियावचना उपलभ्यन्ते ते उदाहार्याः।। चूडुल्लउ चुण्णीहोइ सइ मुद्धि कवोलि निहित्तउ। सासानल-जाल-झलक्किअउ वाह-सलिल-संसित्तउ ।।२।। अब्भडवंचिउरे बे पयइं पेम्मु निअत्तइ जाएँ। सव्वासण-रिउ-संभवहो कर परिअत्ता ताव॑ ।।३।। हिअइ खुडुक्कड़ गोरडी गयणि घुडुक्कड़ मेहु। वासा-रत्ति-पवासुअहं विसमा संकड़ एह ।।४।। अम्मि५ पओहर वज्जमा निच्चु जै संमुह थन्ति। महु कन्तहाँ समरंगणइ गय-घड भजिउ जन्ति ।।५।। पुत्ते जाएँ कवणुपं गुणु अवगुणु कवणु मुएण। जा बप्पीकी भुंहडी चम्पिज्जइ अवरेण ॥६॥ १ यथा तथा तीक्ष्णान् लात्वा करान् यदि शशी अतक्षिष्यत। __ तदा जगति गौर्या मुखकमलेन सदृशतां कामपि अलप्स्यत।। २ कङ्कणं चूर्णीभवति स्वयं मुग्धे कपोले निहितम्। श्वासानलज्वालासंतप्तं बाष्पजलसंसिक्तम्।। ३ अनुगम्य द्वे पदे प्रेम निवर्तते यावत् । सर्वाशनरिपुसंभवस्य कराः परिवृत्ताः तावत् ।। ४ हृदये शल्यायते गौरी गगने गर्जति मेघः। वर्षाराने प्रवासिकानां विषमं संकटमेतत् ।। ५ अम्ब पयोधरौ वज्रमयौ नित्यं यौ संमुखौ तिष्ठतः। मम कान्तस्य समरांगणके गजघटा: भक्तुं यातः।। ६ पुत्रेण जातेन को गुण: अवगुणः कः मृतेन। यत् पैतृकी (बप्पीकी) भूमि: आक्रम्यते अपरेण।।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy