________________
प्राकृत व्याकरणे
३८३
(सूत्र) वय॑ति-स्यस्य सः ।। ३८८।। (वृत्ति) अपभ्रंशे भविष्यदर्थविषयस्य त्यादेः स्यस्य सो वा भवति।
दिअहा' जन्ति झडप्पडहिं पडहिँ मनोरह पच्छि। जं अच्छइ तं माणिअइ होसइ करतु म अच्छि ।।१।।
पक्षे। होहिइ। (अनु.) अपभ्रंश भाषेत भविष्यार्थक त्यादि (प्रत्यया) तील स्य (या प्रत्यया) चा
स (असा आदेश) विकल्पाने होतो. उदा. दिअहा...अच्छि ।।१।।. (विकल्प-) पक्षी :- होहिइ.
(सूत्र) क्रिये: कीसु ।। ३८९।। (वृत्ति) क्रिये इत्येतस्य क्रियापदस्यापभ्रंशे कीसु इत्यादेशो वा भवति।
सन्ता भोग जु परिहरइ तसु कन्तहो बलि कीसु। तसु दइवेण वि मुण्डियउँ जसु खल्लिहडउँ सीसु ।।१।। पक्षे। साध्यमानावस्थात् क्रिये इति संस्कृतशब्दादेष प्रयोगः।
बलि किज्जउँ सुअणस्सु (४.३३८.१)। (अनु.) अपभ्रंश भाषेत क्रिये या क्रियापदाला कीसु असा आदेश विकल्पाने होतो.
उदा. सन्ता भोग...सीसु ।।१।।. (विकल्प-) पक्षी :- साध्यमान अवस्थेतील क्रिये या संस्कृत शब्दावरुन हा (म्हणजे पुढे दिलेला) प्रयोग आहे :- बलि....सुअणस्सु.
(सूत्र) भुवः पर्याप्तौ हच्चः ।। ३९०।। (वृत्ति) अपभ्रंशे भुवो धातो: पर्याप्तावर्थे वर्तमानस्य हुच्च इत्यादेशो भवति।
अइतुंगत्तणुरे जं थणहं सो छेयउ न हु लाहु।
१ दिवसा यान्ति वेगैः (झडप्पडहिं) पतन्ति मनोरथाः पश्चात्।
यदस्ति (आस्ते) तन्मान्यते भविष्यति (इति) कुर्वन् मा आस्स्व ।। २ सतो भोगान् यः परिहरति तस्य कान्तस्य बलिं क्रिये।
तस्य दैवेनैव मुण्डितं यस्य खल्वाटं शीर्षम्।। ३ अतितुङ्गत्वं यत् स्तनयोः स च्छेदक: न खलु लाभः।
सखि यदि कथमपि त्रुटिवशेन अधरे प्रभवति नाथः।।