SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ प्राकृत व्याकरणे ३८१ (सूत्र) बहुत्वे हुः ।। ३८४।। (वृत्ति) त्यादीनां मध्यमत्रयस्य संबंन्धि बहुष्वर्थेषु वर्तमानं यद्वचनं तस्यापभ्रंशे हु इत्यादेशो वा भवति। बलि-अब्भत्थणि महुमहणु लहुईहूआ सोइ। जइ इच्छह वड्डत्तणउं देहु म मग्गहु कोइ ।।१।। पक्षे। इच्छह। इत्यादि। (अनु.) अपभ्रंश भाषेत त्यादि (प्रत्ययां) मधील मध्यम त्रयाशी संबंधित बहुअर्थी असणारे जे (बहु) वचन त्याला हु असा आदेश विकल्पाने होतो. उदा. बलि...कोइ ।।१।।. (विकल्प-) पक्षी :- इच्छह, इत्यादि. (सूत्र) अन्त्य-त्रयस्याद्यस्य उं ।। ३८५।। (वृत्ति) त्यादीनामन्त्यत्रयस्य यदाद्यं वचनं तस्यापभ्रंशे उं इत्यादेशो वा भवति। विहि विणडउ पीडन्तु गह मं धणि करहि विसाउ। संपइ कड्ढउँ वेस जिवँ छुडु अग्घइ ववसाउ ।।१॥ बलि किज्जउँ सुअणस्सु। (४.३३८.१) पक्षे। कड्ढामि। इत्यादि। (अनु.) अपभ्रंश भाषेत त्यादि (प्रत्ययां) तील अन्त्य त्रयाचे जे आद्य वचन त्याला __ उं असा आदेश विकल्पाने होतो. विहि....ववसाउ ।।१।।; बलि....सुअणस्सु. (विकल्प-) पक्षी:- कड्ढामि, इत्यादि. (सूत्र) बहुत्वे हुं ।। ३८६॥ (वृत्ति) त्यादीनामन्त्यत्रयस्य संबन्धि बहुष्वर्थेषु वर्तमानं यद्वचनं तस्य हुं इत्यादेशो वा भवति। १ बलेः अभ्यर्थने मधुमथन: लघुकीभूतः सोऽपि । यदि इच्छथ महत्त्वं (वड्डत्तणउं) दत्त मा मार्गयत कमपि।। २ विधिर्विनाटयतु ग्रहा: पीडयन्तु मा धन्ये कुरु विषादम् । सम्पदं कर्षामि वेषमिव यदि अर्घति (=स्यात्) व्यवसाय:।।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy