SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ३८० चतुर्थः पादः (अनु.) अपभ्रंश भाषेत धातूंना लागणाऱ्या प्रत्ययांच्या आद्य त्रयाशी संबंधित (अशा) बहु (अर्थ) दाखविणाऱ्या वचनाला हिं असा आदेश विकल्पाने होतो. उदा. मुहकबरि...मिलिअ ।।१।।. (सूत्र) मध्यत्रयस्याद्यस्य हिः ।। ३८३।। (वृत्ति) त्यादीनां मध्यत्रयस्य यदाद्यं वचनं तस्यापभ्रंशे हि इत्यादेशो वा भवति। बप्पीहा' पिउ पिउ भणवि कित्तिउ रुअहि हयास। तुह जलि महु पुणु वल्लहइ बिहुँ वि न पूरिअ आस ।।१।। आत्मनेपदे। बप्पीहा कइँ बोल्लिएण निग्धिण वार इ वार। सायरि भरिअइ विमल-जलि लहहि न एक्कइ धार ।।२।। सप्तम्याम्। आयहिँ जम्महिँ अन्नहिँ वि गोरि सु दिजहि कन्तु। गय मत्तहँ चत्तङ्कुसहं जो अब्भिडइ हसन्तु ।।३।। पक्षे। रुअसि। इत्यादि। (अनु.) अपभ्रंश भाषेत त्यादि (प्रत्यया) पैकी मध्य त्रयाचे जे आद्य वचन त्याला हि असा आदेश विकल्पाने होतो. उदा. बप्पीहा पिउ...आस ।।१।।; आत्मनेपदात (हि असा आदेश):- बप्पीहा कइँ....धार ।।२।।; विध्यर्थात (हि असा आदेश) :- आयहिँ...हसन्तु ।।३।।. (विकल्प-) पक्षी :रुअसि इत्यादि. १ चातक पिबामि पिबामि (तसेच) प्रियः प्रियः (इति) भणित्वा कियद्रोदिषि हताश। तव जले मम पुनर्वल्लभे द्वयोरपि न पूरिता आशा।। २ चातक किं कथनेन निघृण वारंवारम् । सागरे भृते विमलजलेन लभसे न एकामपि धाराम्।। ३ अस्मिन् जन्मनि अन्यस्मिन्नपि गौरि तं दद्याः कान्तम्। गजानां मत्तानां त्यक्ताकुशानां यः सङ्गच्छते हसन् ।।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy