SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ प्राकृत व्याकरणे ३७९ महु....गदो. ङस् (प्रत्यया) सह :- महु कन्तहो....करवालु ।। १ । । ; जइ भग्गा.....मारिअडेण ||२||. ( सूत्र ) अम्हहं भ्यसाम्भ्याम् ।। ३८०।। (वृत्ति) अपभ्रंशे अस्मदो भ्यसा आमा च सह अम्हहं इत्यादेशो भवति । अम्हहं होन्तर आगदो । आमा । अह भग्गा अम्हहं तणा ( ४.३७९.२) । (अनु.) अपभ्रंश भाषेत अस्मद् (सर्वनामा) ला भ्यस् आणि आम् (या प्रत्यया) सह अम्हहं असा आदेश होतो. उदा. ( भ्यस् प्रत्ययासह ) :अम्हहं....आगदो. आम् (प्रत्यया) सह :- अह....तणा. ( सूत्र ) सुपा अम्हासु ।। ३८१ ।। (वृत्ति) अपभ्रंशे अस्मदः सुपा सह अम्हासु इत्यादेशो भवति । अम्हासु ठिअं। (अनु.) अपभ्रंश भाषेत अस्मद् (सर्वनामा) ला सुप् (प्रत्यया) सह अम्हासु असा आदेश होतो. उदा. अम्हासु ठिअं. (सूत्र) त्यादेराद्यत्रयस्य संबन्धिनो हिं न वा ।। ३८२ ।। (वृत्ति) त्यादीनामाद्यत्रयस्य संबन्धिनो बहुष्वर्थेषु वर्तमानस्य वचनस्यापभ्रंशे हिं इत्यादेशो वा भवति । मुहकबरिबंध तहें सोह धरहिं नं मल्लजुज्झु ससि - राहु तहें सहहिँ कुरल भमर - उल - तुलिअ करहिं । नं तिमिरडिम्भ खेल्लन्ति मिलिअ ।।१।। १ अस्मद् भवान् आगतः । २ अस्मासु स्थितम्। ३ मुखकबरीबन्धौ तस्याः शोभां धरतः ननु मल्लयुद्धं शशिराहू कुरुतः। तस्याः शोभन्ते कुरलाः भ्रमरकुलतुलिताः ननु तिमिर डिम्भाः क्रीडन्ति मिलिताः ।।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy