SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ३७६ चतुर्थः पादः भवन्ति। तउ' होन्तउरे आगदो। तुज्झ होन्तउ आगदो। तुध्र होन्तउ आगदो। ङसा।। तउ गुण-संपइ तुज्झ मदि तुघ्र अणुत्तर खन्ति। जइ उप्पत्तिं अन्न जण महिमंडलि सिक्खन्ति ।।१।। (अनु.)अपभ्रंश भाषेत युष्मद् (या सर्वनामा) ला ङसि आणि ङस् (या प्रत्यया) सह तउ, तुज्झ आणि तुध्र असे हे तीन आदेश होतात. उदा. (ङसि या प्रत्ययासह) :- तउ...आगदो. ङस् (या प्रत्यया) सह :- तउ गुण...सिक्खन्ति ।।१।। (सूत्र) भ्यसाम्भ्यां तुम्हहं ।। ३७३।। (वृत्ति) अपभ्रंशे युष्मदो भ्यस्-आम् इत्येताभ्यां सह तुम्हहं इत्यादेशो भवति। तुम्हह होन्तउ आगदो। तुम्हहं केरउं धणु। (अनु.) अपभ्रंश भाषेत युष्मद् (या सर्वनामा) ला भ्यस् आणि आम् या (प्रत्यया) सह तुम्हहं असा आदेश होतो. उदा. तुम्हह...धणु. (सूत्र) तुम्हासु सुपा ।। ३७४।। (वृत्ति) अपभ्रंशे युष्मदः सुपा सह तुम्हासु इत्यादेशो भवति। तुम्हासु ठिअं। (अनु.) अपभ्रंश भाषेत युष्मद् (या सर्वनामा) ला सुप् (या प्रत्यया) सह तुम्हासु असा आदेश होतो. उदा. तुम्हासु ठिअं. (सूत्र) सावस्मदो हउं ।। ३७५।। (वृत्ति) अपभ्रंशे अस्मदः सौ परे हउं इत्यादेशो भवति। तसु हउँ कलिजुगि दुल्लहहो (४.३३८.१)। १ त्वत् २ भवान् (भवन्) ३ आगतः। ४ तव गुणसम्पदं तव मतिं तव अनुत्तरां क्षान्तिम्। ___ यदि उत्पद्य अन्यजनाः महीमण्डले शिक्षन्ते।। ५ युष्मद् भवान् (भवन्) आगतः। ६ युष्माकं कृते धनम्। ७ युष्मासु स्थितम्।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy