SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३७४ ( सूत्र ) युष्मदः सौ तुहुं ।। ३६८ ।। (वृत्ति) अपभ्रंशे युष्मदः सौ परे तुहुं इत्यादेशो भवति । भमर' म रुणझुण रण्णडइ सा दिसि जोइ म रोइ । सा मालइ देसन्तरिअ जसु तुहुँ मरहि विओड़ || १ || (अनु.) अपभ्रंश भाषेत युष्मद् (या सर्वनामा) ला पुढे सि (प्रत्यय) असताना तुहुँ असा आदेश होतो. उदा. भमर..... विओइ ।।१।। चतुर्थः पादः (सूत्र) जस् - शसोस्तुम्हे तुम्हई ।। ३६९ ।। (वृत्ति) अपभ्रंशे युष्मदो जसि शसि च प्रत्येकं तुम्हे तुम्हइं इत्यादेशौ भवतः । तुम्हे तुम्हइं जाणह । तुम्हे ३ तुम्हई पेच्छइ । वचनभेदो यथासंख्यनिवृत्त्यर्थः । (अनु.) अपभ्रंश भाषेत युष्मद् (या सर्वनामा) ला जस् आणि शस् (हे प्रत्यय पुढे ) असताना प्रत्येकी तुम्हे आणि तुम्हई असे आदेश होतात. उदा. तुम्हे... हे...पेच्छइ. अनुक्रमाची निवृत्ति करण्यासाठी (सूत्रात) वचनाचा भेद (केलेला) आहे. ( सूत्र ) टा - ङ्यमा पई तई ।। ३७० ।। (वृत्ति) अपभ्रंशे युष्मदः टा ङि अम् इत्येतैः सह पई तई इत्यादेशौ भवतः । टा। पइँ मुक्काहँ वि वर-तरु फिट्टइ पत्तत्तणं न पत्ताणं । तुह पुणु छाया जइ होज्ज कह वि ता तेहिँ पत्तेहिं ॥१॥ महु' हिउँ तई ताए तुहुँ स वि अन्नें विनडिज्जइ । १ भ्रमर मा रुणझुणशब्दं कुरु अरण्ये तां दिशं विलोकय मा रुदिहि । सा मालती देशांतरिता यस्याः त्वं म्रियसे वियोगे ॥ २ यूयं जानीथ । ३ युष्मान् प्रेक्षते । ४ त्वया मुक्तानामपि वरतरो विनश्यति (फिट्टइ) पत्रत्वं न पत्राणाम्। तव पुनः छाया यदि भवेत् कथमपि तदा तैः पत्रैः (एव) ।। ५ मम हृदयं त्वया तया त्वं सापि अन्येन विनाट्यते । प्रिय किं करोम्यहं किं त्वं मत्स्येन मत्स्यः गिल्यते ।।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy