SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३७२ चतुर्थः पादः सर्वनामा) च्या स्थानी ओइ असा आदेश होतो. उदा. जइ...जोइ ।।१।।. (येथे) 'अमूनि वर्तन्ते पृच्छ वा' मध्ये (ती (घरे) आहेत वा त्यांबद्दल विचार असा अर्थ आहे). (सूत्र) इदम आय: ।। ३६५।। (वृत्ति) अपभ्रंशे इदम्-शब्दस्य स्यादौ आय इत्यादेशो भवति। आय लोअहाँ लोअणइँ जाई सर न भन्ति। अप्पिएँ दिट्ठइ मउलिअहिं पिएँ दिट्ठइ विहसन्ति ।।१।। सोसउ म सोसउ च्चिअ उअही वडवानलस्स किं तेण। जं जलइ जले जलणो आएण वि किं न पज्जत्तं ।।२।। आयहाँ दड्ढ-कलेवरहो जं वाहिउ तं सारु। जइ उट्ठब्भइ तो कुहइ अह डज्झइ तो छारु ॥३॥ (अनु.) अपभ्रंश भाषेत विभक्ति प्रत्यय पुढे असताना इदम् (या सर्वनाम) शब्दाला आय असा आदेश होतो. उदा. आयइँ...विहसन्ति ।।१।।; सोसउ...पज्जत्तं ।।२।।; आयहाँ...छारु ।।३।।. (सूत्र) सर्वस्य साहो वा ।। ३६६।। (वृत्ति) अपभ्रंशे सर्वशब्दस्य साह इत्यादेशो वा भवति। साहु वि लोउ तडप्फडइ वड्डत्तणहाँ तणेण। वड्डप्पणु परि पाविअइ हत्थि मोक्कलडेण ।।१।। १ इमानि लोकस्य लोचनानि जातिं स्मरन्ति न भ्रान्तिः। अप्रिये दृष्टे मुकुलन्ति प्रिये दृष्टे विकसन्ति ।। २ शुष्यतु मा शुष्यतु एव (वा) उदधिः वडवानलस्य किं तेन। यद् ज्वलति जले ज्वलनः एतेनापि किं न पर्याप्तम् ।। ३ अस्य दग्धकलेवरस्य यद् वाहितं (=लब्ध) तत् सारम्। यदि आच्छाद्यते ततः कुथ्यति अथ (यदि) दह्यते ततः क्षारः।। ४ सर्वोऽपि लोक: प्रस्पन्दते (तडप्फडइ) महत्त्वस्य कृते। महत्त्वं पुन: प्राप्यते हस्तेन मुक्तेन ।।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy