SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ प्राकृत व्याकरणे ३७१ (सूत्र) एतदः स्त्री-पुं-क्लीबे एह एहो एहु ।। ३६२।। (वृत्ति) अपभ्रंशे स्त्रियां पुंसि नपुंसके वर्तमानस्यैतदः स्थाने स्यमो: परयोर्यथासङ्ख्यम् एह एहो एहु इत्यादेशा भवन्ति। एह कुमारी' एहो नरु एहु मणोरह-ठाणु। एहउँ वढ चिन्तन्ताहं पच्छइ होइ विहाणू।।१।। (अनु.) अपभ्रंश भाषेत स्त्रीलिंग, पुल्लिंग आणि नपुंसकलिंग यामध्ये असणाऱ्या एतद् (या सर्वनामा) च्या स्थानी पुढे सि आणि अम् (हे प्रत्यय) असताना अनुक्रमे एह, एहो आणि एहु असे आदेश होतात. उदा. एह कुमारी.....विहाणुं ।।१।। (सूत्र) एइर्जस्-शसोः ।। ३६३।। (वृत्ति) अपभ्रंशे एतदो जस्-शसो: परयो: एइ इत्यादेशो भवति । एइ ति घोडा एह थलि (४.३३०.४)। एइ२ पेच्छ। (अनु.) अपभ्रंश भाषेत जस् आणि शस् (हे प्रत्यय) पुढे असताना एतद् (या सर्वनामा) ला एइ असा आदेश होतो. उदा. एइ ति....थलि; एइ पेच्छ. (सूत्र) अदस ओइ ।। ३६४।। (वृत्ति) अपभ्रंशे अदस: स्थाने जस्-शसो: परयो: ओइ इत्यादेशो भवति। जइ पुच्छह घर वड्डाई तो वड्डा घर ओइ। विहलिअ-जण-अब्भुद्धरणु कन्तु कुडीरइ जोइ ।।१।। अमूनि वर्तन्ते पृच्छ वा। (अनु.) अपभ्रंश भाषेत जस् आणि शस् (हे प्रत्यय) पुढे असताना अदस् (या १ एषा कुमारी एष (अहं) नरः एतद् मनोरथ-स्थानम्। एतद् मूर्खाणां चिन्तमानानां पश्चाद् भवति विभातम् ।। २ एतान् प्रेक्षस्व। ३ यदि पृच्छत गृहाणि महान्ति (वड्डाइं) तद् (ततः) महान्ति गृहाणि अमूनि। विह्वलितजनाभ्युद्धरणं कान्तं कुटीरके पश्य।।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy