SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३७० चतुर्थः पादः (सूत्र) स्त्रियां डहे ।। ३५९।। (वृत्ति) अपभ्रंशे स्त्रीलिङ्गे वर्तमानेभ्यो यत्तत्किंभ्यः परस्य ङसो डहे इत्यादेशो वा भवति। जहे? केरउ। तहे केरउ। कहे केरउ। (अनु.) अपभ्रंश भाषेत स्त्रीलिंगात असणाऱ्या यद्, तद् आणि किम् (या सर्वनामां) च्या पुढील ङस् (या प्रत्यया) ला डहे (=डित् अहे) असा आदेश विकल्पाने होतो. उदा. जहे.....केरउ. (सूत्र) यत्तदः स्यमोधू त्रं ।। ३६०।। (वृत्ति) अपभ्रंशे यत्तदोः स्थाने स्यमोः परयोर्यथासङ्ख्यं धुं त्रं इत्यादेशौ वा भवतः। प्रंगणि" चिट्ठदि नाहु धुं त्रं रणि करदि न भ्रन्ति ।।१।। पक्षे। तं बोल्लिअइ जु निव्वहइ। (अनु.) अपभ्रंश भाषेत सि आणि अम् (हे प्रत्यय) पुढे असताना, यद् आणि तद् (या सर्वनामां) च्या स्थानी अनुक्रमाने धुं आणि त्रं असे आदेश विकल्पाने होतात. उदा. प्रगणि....भ्रन्ति ।।१।।. (विकल्प-) पक्षी :- तं बोल्लिअइ जु निव्वहइ. (सूत्र) इदम इमुः क्लीबे ।। ३६१।। (वृत्ति) अपभ्रंशे नपुंसकलिङ्गे वर्तमानस्येदम: स्यमोः परयोः इमु इत्यादेशो भवति। इमु कुलु" तुह तणउं। इमु कुलु' देक्छु। (अनु.) अपभ्रंश भाषेत नपुंसकलिंगात असणाऱ्या इदम् (या सर्वनामा) ला पुढे सि आणि अम् (हे प्रत्यय) असताना, इमु असा आदेश होतो. उदा. इमु.....देक्खु. १ यस्याः २ कृते ३ तस्याः ४ कस्याः ५ प्राङ्गणे तिष्ठति नाथ: यत्तद् रणे करोति न भ्रान्तिम्। ६ तत् जल्प्यते यन्निर्वहति। ७ इदं कुलं तव तनय। ८ इदं कुलं पश्य।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy