SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ ३६८ चतुर्थः पादः (सूत्र) सर्वादेङसेहीँ ।। ३५५।। (वृत्ति) अपभ्रंशे सर्वादेरकारान्तात्परस्य ङसेहीँ इत्यादेशो भवति। जहां होन्तउरे आगदो। तहां होन्तउ आगदो। कहां होन्तउ आगदो। (अनु.) अपभ्रंश भाषेत अकारान्त सर्वनामा (सर्वादि) पुढे असणाऱ्या ङसि (या प्रत्यया) ला हां असा आदेश होतो. उदा. जहां.....आगदो. (सूत्र) किमो डिहे वा ।। ३५६।। (वृत्ति) अपभ्रंशे किमोकारान्तात्परस्य सेर्डिहे इत्यादेशो वा भवति। जइ५ तहे तुट्टउ नेहडा मइँ सहुँ न वि तिल-तार। तं किहें वंके हिं लोअणे हिं जोइज्जउँ सय-वार ।।१।। (अनु.) अपभ्रंश भाषेत अकारान्त किम् (या सर्वनामा) च्या पुढे असणाऱ्या ङसि (या प्रत्यया) ला डिहे (=डित् इहे) असा आदेश विकल्पाने होतो. उदा. जइ तहे .....सयवार ।।१।। (सूत्र) हिं ।। ३५७॥ (वृत्ति) अपभ्रंशे सर्वादेरकारान्तात्परस्य केंः सप्तम्येकवचनस्य हिं इत्यादेशो भवति। जहिँ कप्पिज्जइ सरिण सरु छिज्जइ खग्गिण खग्गु। तहिँ तेहइ भडघडनिवहि कन्तु पयासइ मग्गु ।।१।। एक्कहिं अक्खिहिं सावणु अन्नहिं भद्दवउँ १ यस्मात्। २ भवान्। ३ आगतः। ४ तस्मात्। कस्मात्। ५ यदि तस्याः त्रुट्यतु स्नेहः मया सह नापि तिलतारः (?)। तत् कस्माद् वक्राभ्यां लोचनाभ्यां दृश्ये (अहं) शतवारम् ।। ६ यत्र (यस्मिन्) कल्प्यते शरेण शरः छिद्यते खड्गेन खड्गः। तस्मिन् तादृशे भटघटानिवहे कान्त: प्रकाशयति मार्गम्। ७ एकस्मिन् अक्ष्णि श्रावण: अन्यस्मिन् भाद्रपदः माधवः (माघक:) महीतलस्रस्तरे गण्डस्थले शरत्। अङ्गेषु ग्रीष्मः सुखासिकातिलवने मार्गशीर्षः तस्याः मुग्धायाः मुखपंकजे आवासितः शिशिरः।।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy