SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ प्राकृत व्याकरणे ३६७ वायसु उड्डावन्तिअए पिउ दिट्ठउ सहस त्ति। अद्धा वलया महिहि गय अद्धा फुट्ट तड त्ति ।।१।। (अनु.) अपभ्रंश भाषेत स्त्रीलिंगात असणाऱ्या नामाच्या पुढील ङि ला (म्हणजे) ___ सप्तमी एकवचनी प्रत्ययाला हि असा आदेश होतो. उदा. वायसु.....तड त्ति ।।१।।. (सूत्र) क्लीबे जस्-शसोरिं ।। ३५३।। (वृत्ति) अपभ्रंशे क्लीबे वर्तमानान्नाम्नः परयोर्जस्-शसो: इं इत्यादेशो भवति। कमलइँ मेल्लवि अलि-उलई करि-गण्डाइँ महन्ति । __ असुलहमेच्छण जाहँ भलि ते ण वि दूर गणन्ति ।।१।। (अनु.) अपभ्रंश भाषेत, नपुंसकलिंगात असणाऱ्या नामाच्या जस् आणि शस् (प्रत्यया) ला इं असा आदेश होतो । उदा. कमलइँ... गणन्ति ।।१।। (सूत्र) कान्तस्यात उं स्यमोः ।। ३५४।। (वृत्ति) अपभ्रंशे क्लीबे वर्तमानस्य ककारान्तस्य नाम्नो योकारस्तस्य स्यमोः परयो: उं इत्यादेशो भवति। अन्नु जु तुच्छउँ तहे धणहे (४.३५०.१। भग्गउँ३ देक्खिवि निअयबलु बलु पसरिअउँ परस्सु। उम्मिल्लइ ससि-रेह जिवँ करि करवालु पियस्सु ।।१।। (अनु.) अपभ्रंश भाषेत नपुंसकलिंगात असणाऱ्या ककारान्त नामाचा जो (अन्त्य) अकार त्याच्यापुढे सि आणि अम् हे प्रत्यय असताना त्या (अकारा) ला उ असा आदेश होतो. उदा. अन्नु...धणहे ; भग्गउँ.....पियस्सु ।।१।।. १ वायसं उड्डापयन्त्याः प्रियो दृष्टः सहसेति। अर्धानि वलयानि मह्यां गतानि अर्धानि स्फुटितानि तटिति।। २ कमलानि मुक्त्वा अलिकुलानि करिगण्डान् कांक्षन्ति। असुलभं एष्टुं येषां निर्बन्धः (भलि) ते नापि (नैव) दूरं गणयन्ति।। ३ भग्नकं दृष्ट्वा निजक-बलं बलं प्रसृतकं परस्य। उन्मीलति शशिलेखा यथा करे करवाल: प्रियस्य।।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy