SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३६६ चतुर्थः पादः अन्नु जु तुच्छउँ तहे धणहे तं अक्खणह न जाइ। कटरि थणंतरु मुद्धडहे जें मणु विच्चि ण माइ ॥१॥ ङसेः। फोडेन्ति' में हियडउँ अप्पणउँ ताहँ पराई कवण घृण। रक्खेजहु लोअहो अप्पणा बालहे जाया विसम थण ।।२।। (अनु.) अपभ्रंश भाषेत स्त्रीलिंगात असणाऱ्या नामाच्या पुढील ङस् आणि ङसि (या प्रत्ययां) ना हे असा आदेश होतो. उदा. ङस् (चा आदेश) :तुच्छमज्झहे....ण माइ ।।१।।; ङसि (चा आदेश):- फोडेन्ति.....विसम थण ।।२।।. (सूत्र) भ्यसामोर्तुः ।। ३५१।। (वृत्ति) अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परस्य भ्यस आमश्च हु इत्यादेशो भवति। भल्ला हुआ जु मारिआ बहिणि महारा कन्तु। लज्जेज्जन्तु वयंसिअहु जइ भग्गा घरु एन्तु ।।१।। वयस्याभ्यो वयस्यानां वेत्यर्थः। (अनु.) अपभ्रंश भाषेत स्त्रीलिंगात असणाऱ्या नामाच्या पुढील भ्यस् आणि आम् (या प्रत्ययां) ना हु असा आदेश होतो. उदा. भल्ला हुआ....एन्तु ।।१।।. (या उदाहरणात वयंसिअहु म्हणजे) वयस्याभ्यः (मैत्रिणींपासून-अशी पंचमी) किंवा वयस्यानां (मैत्रिणींच्या पुढे-अशी षष्ठी) असा अर्थ आहे. (सूत्र) डेहि ।। ३५२॥ (वृत्ति) अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परस्य उ: सप्तम्येकवचनस्य हि इत्यादेशो भवति। १ स्फोटयत: यौ हृदयं आत्मीयं तयोः परकीया (परविषये) का घृणा। रक्षत लोका: आत्मानं बालाया: जातौ विषमौ स्तनौ।। २ भव्यं (साधु) भूतं यन्मारित: भगिनि अस्मदीयः कान्तः। अलज्जिष्यत् वयस्याभ्यः यदि भग्नः गृहं ऐष्यत्।।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy