SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ प्राकृत व्याकरणे ३६५ आदेश) आहेत. उदा. जस् (चे आदेश):- अंगुलिउ...नहेण. शस् (चे आदेश) :- सुन्दर...पेच्छन्ताण ।।१।।. (आदेश सांगताना सूत्रात) भिन्न वचन वापरले असल्याने (हे आदेश) अनुक्रमाने होत नाहीत. (सूत्र) ट ए ।। ३४९।। (वृत्ति) अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परस्याष्टायाः स्थाने ए इत्यादेशो भवति। निअमुहकरहिँ वि मुद्ध कर अन्धारइ पडिपेक्खइ। ससि-मण्डलचन्दिमएँ पुणु काइँ न दूरे देक्खइ ।।१।। जहिं मरगयकन्तिएँ संवलिअं ।।२।। (अनु.) अपभ्रंश भाषेत स्त्रीलिंगात असणाऱ्या नामाच्या पुढील टा (या प्रत्यया) च्या स्थानी ए असा आदेश होतो. उदा. निअमुह.....देक्खइ ।।१।। जहिं.....संवलिअं ।।२।।. (सूत्र) ङस्-ङस्योर्हे ।। ३५०।। (वृत्ति) अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परयोङस् ङसि इत्येतयोर्हे इत्यादेशो भवति। सः। तुच्छ३-मज्झहे तुच्छ-जम्पिरहे। तुच्छच्छ-रोमावलिहे तुच्छराय तुच्छयर-हासहे। पियवयणु अलहन्तिअहे तुच्छकाय-वम्मह-निवासहे। १ निजमुखकरैः अपि मुग्धा करं अन्धकारे प्रतिप्रेक्षते। शशिमण्डलचन्द्रिकया पुनः किं न दूरे पश्यति।। २ यत्र (यस्मिन्) मरकतकान्त्या संवलितम्। तुच्छमध्यायाः तुच्छजल्पनशीलायाः। तुच्छाच्छरोमावल्या: तुच्छरागाया: तुच्छतर-हासायाः। प्रियवचनमलभमानाया: तुच्छकायमन्मथनिवासायाः। अन्यद् यद् तुच्छं तस्या धन्यायाः तदाख्यातुं न याति। आश्चर्यं स्तनान्तरं मुग्धाया: येन मनो वर्त्मनि न माति।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy