SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ प्राकृत व्याकरणे ३६१ दइवु' घडावइ वणि तरुहुँ सउणिहँ पक्क फलाई । सो वरि सुक्खु पइट्ठ ण वि कण्णहिँ खल-वयणाई ||१|| प्रायोऽधिकारात् क्वचित् सुपोऽपि हुँ । धवलु' विसूरइ सामिअहो गरुआ भरु पिक्खेवि । हउँ किं न जुत्तउ दुहुँ दिसिहिं खण्डइँ दोण्णि करेवि ||२|| (अनु.) अपभ्रंश भाषेत (शब्दातील अन्त्य) इकार आणि उकार यांच्यापुढे असणाऱ्या आम् (या प्रत्यया) ला हुं आणि हं असे आदेश होतात. उदा. दइवु...खलवयणाइं।।१।। प्राय: (या शब्दा) चा अधिकार असल्यामुळे क्वचित् सुप् (या प्रत्यया) ला सुद्धा हुं (असा आदेश होतो). उदा. धवलु...करेवि ।।२।।. ( सूत्र ) ङसि - भ्यस् - ङीनां हे-हुं-हय: ।। ३४१ ।। (वृत्ति) अपभ्रंशे इदुद्भ्यां परेषां ङसि भ्यस् ङि इत्येतेषां यथासंख्यं हे हु हि इत्येते त्रय आदेशा भवन्ति । ङसेर्हे। गिरिहँ३ सिलायलु तरुहँ फलु घेप्पड़ नीसावँन्नु । घरु मेल्लेप्पिणु माणुसहं तो वि न रुच्चइ रन्नु || १ || भ्यसो हुँ। तरुहुँ ४ वि वक्कलु फलु मुणि वि परिहणु असणु लहन्ति । सामिहुँ एत्तिउ अग्गलउं आयरु भिच्चु गृहन्ति ।।२।। ङेर्हि । अह' विरल - पहाउ जि कलिहि धम्मु || ३ || १ देवः घटयति वने तरूणां शकुनीनां (कृते) पक्कफलानि। तद् वरं सौख्यं प्रविष्टानि नापि कर्णयोः खलवचनानि ।। २ धवलः खिद्यति (विसूरइ) स्वामिनः गुरुं भारं प्रेक्ष्य । अहं किं न युक्तः द्वयोर्दिशोः खण्डे दुवे कृत्वा ।। ३ गिरेः शिलातलं तरोः फलं गृह्यते निःसामान्यम्। गृहं मुक्त्वा मनुष्याणां तथापि न रोचते अरण्यम् ।। ४ तरुभ्यः अपि वल्कलं फलं मुनयः अपि परिधानं अशनं लभन्ते। स्वामिभ्यः इयत् अधिकं ( अग्गलउं ) आदरं भृत्याः गृह्णन्ति ।। ५ अथ विरल प्रभावः एव कलौ धर्मः ।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy