SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ३६० जिह गिरिसिंगहुं पडिअ सिल अन्नु वि चूरुकरे ।। १ ।। (अनु.) अपभ्रंश भाषेत ( शब्दातील अन्त्य) अकारापुढील भ्यस् ला (म्हणजे ) पञ्चमी बहु (अनेक) वचनी प्रत्ययाला हुं असा आदेश होतो. उदा. दूरुड्डाणें..... चूरुकरेइ ।।१।। चतुर्थः पादः ( सूत्र ) ङस: सु - हो - स्सवः ।। ३३८ ।। (वृत्ति) अपभ्रंशे अकारात्परस्य ङस: स्थाने सु हो स्सु इति त्रय आदेशा भवन्ति। जो गुण गोवइ अप्पणा पयडा करइ परस्सु । तसु हउँ कलि-जुग दुल्लहहो बलि किज्जउँ सुअस्सु ।।१।। (अनु.) अपभ्रंश भाषेत ( शब्दातील अन्त्य) अकारापुढील ङस् (या प्रत्यया) च्या स्थानी सु, हो आणि स्सु असे तीन आदेश होतात. उदा. जो गुण... सुअणस्सु ।।१।।. ( सूत्र ) आमो हं ।। ३३९।। (वृत्ति) अपभ्रंशे अकारात्परस्यामो हमित्यादेशो भवति । तहँ ? तइज्जी भंगि न वि ते अवड-यडि वसन्ति । अह जणु लग्गिवि उत्तरइ अह सह सई मज्जन्ति ||१|| (अनु.) अपभ्रंश भाषेत ( शब्दातील अन्त्य) अकारापुढील आम् (या प्रत्यया) ला हं असा आदेश होतो. उदा. तणहँ...मज्जन्ति।।१।। ( सूत्र ) हुं चेदुद्भ्याम् ।। ३४०।। (वृत्ति) अपभ्रंशे इकारोकाराभ्यां परस्यामो हुं हं चादेशौ भवतः । १ यः गुणान् गोपयति आत्मीयान् प्रकटान् करोति परस्य । तस्य अहं कलियुगे दुर्लभस्य बलिं करोमि सुजनस्य ।। २ तृणानां तृतीया भङ्गी नापि (= नैव) तानि अवटतटे वसन्ति। अथ जनः लगित्वा उत्तरति अथ सह स्वयं मज्जन्ति ॥
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy