SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ प्राकृत व्याकरणे ३५९ (सूत्र) भिस्येद्वा ।। ३३५।। (वृत्ति) अपभ्रंशे अकारस्य भिसि परे एकारो वा भवति। गुणहिँ न संपइ कित्ति पर फल लिहिआ भुञ्जन्ति। केसरि न लहइ बोअि वि गय लक्खैहि घेप्पन्ति ।।१॥ (अनु.) अपभ्रंश भाषेत भिस् (हा प्रत्यय) पुढे असताना (शब्दातील अन्त्य) अकाराचा एकार विकल्पाने होतो. उदा. गुणहिँ.....घेप्पन्ति ।।१।।. (सूत्र) ङसेहूँ-हू ।। ३३६।। (वृत्ति) अस्येति पञ्चम्यन्तं विपरिणम्यते। अपभ्रंशे अकारात्परस्य ङसेहे हु इत्यादेशौ भवतः। वच्छहे गृण्हइ फलइँ जणु कडु-पल्लव वज्जेइ। तो वि महद्दुमु सुअणु जि ते उच्छङ्गि धरेइ ।।१।। वच्छहु गृण्हइ। (अनु.) (सू.४.३३१ मधील) अस्य (=अकारस्य) हे षष्ठ्यंत पद आता या प्रस्तुत सूत्राचे संदर्भात) पञ्चम्यन्त (म्हणजे अकारात्) असे बदलून घेतले गेले आहे. अपभ्रंश भाषेत (शब्दातील अन्त्य) अकारापुढील ङसि (या प्रत्यया) ला हे आणि हु असे आदेश होतात. उदा. वच्छहे .....धरेइ ।।१।।; वच्छहु गृण्हइ। (सूत्र) भ्यसो हुं ।। ३३७।। (वृत्ति) अपभ्रंशे अकारात्परस्य भ्यस: पञ्चमीबवचनस्य हं इत्यादेशो भवति। दूरुड्डाणे पडिउ खलु अप्पणु जणु मारेइ। १ गुणैः न संपत् कीर्तिः परं (जनाः) फलानि लिखितानि भुञ्जन्ति। केसरी न लभते कपर्दिकामपि (बोअि) गजा: लक्षैः गृह्मन्ते।। २ वृक्षात् गृह्णाति फलानि जनः कटुपल्लवान् वर्जयति। तथापि (तत:अपि) महाद्रुमः सुजन: यथा तान् उत्सङ्गे धरति।। ३ वृक्षात् गृह्णाति। ४ दूरोड्डाणेन पतित: खल: आत्मानं जनं (च) मारयति। यथा गिरिशृङ्गेभ्य: पतिता शिला अन्यदपि चूर्णीकरोति।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy