SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ प्राकृत व्याकरणे जसि।। एइ ति घोडा एह थलि एइ ति निसिआ खग्ग । एत्थु मुणीसिम जाणिअइ जो न वि वालइ वग्ग ।। ४।। एवं विभक्त्यन्तरेष्वप्युदाहार्यम् । (अनु.) अपभ्रंश भाषेत विभक्ति प्रत्यय पुढे असताना नामाच्या अन्त्य स्वराचा दीर्घ आणि ह्रस्व स्वर प्रायः होतो. उदा. सि (प्रत्यय) पुढे असताना :ढोल्ला... दिण्णी ।।१।।; संबोधनात : - ढोल्ला मइँ...विहाणु ।।२।।; स्त्रीलिंगामध्ये :- बिट्टीए... पट्ठि || ३ || ; जस् (प्रत्यय) पुढे असताना :एइ ति...वग्ग ।।४।।. याचप्रमाणे इतर विभक्तींच्या बाबतीतही उदाहरणे घ्यावयाची आहेत. ( सूत्र ) स्यमोरस्योत् ।। ३३१।। ( वृत्ति) अपभ्रंशे अकारस्य स्यमोः परयोः उकारो भवति । दहमुहुर भवण - भयंकरु तोसिअ - संकरु णिग्गउ रह - वरि चडिअउ । चउमुहु छंमुहुझाइवि एक्कहिं लाइव णावइ दइवें घडिअउ ।।१।। (अनु.) अपभ्रंश भाषेत सि आणि अम् (हे प्रत्यय) पुढे असताना ( शब्दातील अन्त्य) अकाराचा उकार होतो. उदा. दहमुहु..... घडिअउ . ३५७ ( सूत्र ) सौ पुंस्योदवा ।। ३३२ ।। ( वृत्ति) अपभ्रंशे पुल्लिंगे वर्तमानस्य नाम्नोऽकारस्य सौ परे ओकारो वा भवति । अगलिअ३-नेह-निवट्टाहं जोअण - लक्खु वि जाउ । वरिस-सएण वि जो मिलइ सहि सोक्खहँ सो ठाउ ।। १ ।। १ एते ते अश्वाः (घोडा) एषा स्थली एते ते निशिताः खड्गाः । अत्र मनुष्यत्वं (पौरुषं) ज्ञायते यः नापि वालयति वल्गाम् ।।४।। २ दशमुखः भुवनभयंकर : तोषितशंकरः निर्गतः रथवरे (रथोपरि) आरूढः । चतुर्मुखं षण्मुखं ध्यात्वा एकस्मिन् लगित्वा इव दैवेन घटितः ||१|| ३ अगलितस्नेहनिर्वृत्तानां योजनलक्षमपि जायताम्। वर्षशतेनापि यः मिलति सखि सौख्यानां स स्थानम् ।।१।।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy