SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ चतुर्थः पादः ( सूत्र ) चूलिका - पैशाचिके तृतीय - तुर्ययोराद्य- द्वितीयौ ।। ३२५ ।। (वृत्ति) चूलिकापैशाचिके वर्गाणां तृतीयतुर्ययोः स्थाने यथासङ्ख्यमाद्यद्वितीयौ भवतः। नगरम् नकरं । मार्गण : मक्कनो । गिरितटम् किरितटं । मेघः मेखो । व्याघ्रः वक्खो। घर्मः खम्मो । राजा राचा । जर्जरम् चच्चरं । जीमूतः चीमूतो । निर्झरः निच्छरो । झर्झरः छच्छरो । तडागम् तटाकं। मण्डलम् मण्टलं। डमरुक: टमरुको। गाढम् काठं । षण्ढः संठो । ढक्का ठक्का। मदन: मतनो। कन्दर्पः कन्तप्पो । दामोदरः तामोतरो । मधुरम् मथुरं । बान्धव: पन्थवो। धूली थूली । बालक: पालको । रभसः रफसो। रम्भा रम्फा। भगवती फकवती । नियोजितम् नियोचितं । क्वचिल्लाक्षणिकस्यापि । पडिमा इत्यस्य स्थाने पटिमा । दाढा इम्यस्य स्थाने ताठा । (अनु.) चूलिकापैशाचिक भाषेत वर्गातील तृतीय आणि चतुर्थ व्यंजनांच्या स्थानी (त्याच वर्गातील) आद्य आणि द्वितीय व्यंजने अनुक्रमाने येतात. उदा. नगरम्...नियोचितं. क्वचित् व्याकरणाच्या नियमाने (वर्णान्तरित शब्दात) आलेल्या (तृतीय आणि चतुर्थ) व्यंजनांच्या बाबतीत ही (असाच प्रकार होतो. उदा.) (प्रतिमा पासून बनलेल्या) पडिमा या शब्दाच्या स्थानी पटिमा आणि (दंष्ट्रापासून झालेल्या) दाढा या शब्दाच्या स्थानी ताठा ( अशी रूपे होतात). ३५४ ( सूत्र ) रस्य लो वा ।। ३२६।। (वृत्ति) चूलिकापैशाचिके रस्य स्थाने लो वा भवति । पनमथ' पनय-पकुप्पित - गोली - चलनग्ग - लग्ग - पतिबिम्बं । तससु नख-तप्पनेसुं एकातस-तनु-थलं लुद्दं ॥ १ ॥ नच्चन्तस्स? य लीला - पातुक्खेवेन कम्पिता वसुथा । उच्छल्लन्ति समुद्दा सइला निपतन्ति तं हलं नमथ ।। २।। १ प्रणमत प्रणय - प्रकुपित-गौरी - चरणाग्र-लग्न- प्रतिबिम्बम् । दशसु नख-दर्पणेषु एकादश-तनु-धरं रुद्रम् ।। १॥ २ नृत्यतः च लीला - पादोत्क्षेपेण कम्पिता वसुधा। उच्छलन्ति समुद्राः शैलाः निपतन्ति तं हरं नमत ।। २।।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy