SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ प्राकृत व्याकरणे (सूत्र) शेषं शौरसेनीवत् ।। ३२३।। (वृत्ति) पैशाच्या यदुक्तं ततोऽन्यच्छेषं पैशाच्यां शौरसेनीवद् भवति। अध? ससरीरो भगवं मकर-धजो एत्थ परिब्भमन्तो हवेय्य। एवंविधाए' भगवतीए कधं तापस-वेस-गहनं कतं। एतिसं अतिट्ठ-पुरवं महाधनं तद्भून। भगवं यति मं वरं पयच्छसि राजं च दाव लोक। ताव च तीए तूरातो य्येव तिट्ठो सो आगच्छमानो राजा। (अनु.) पैशाची भाषेच्या बाबतीत (आत्तापर्यंत) जे सांगितले त्याखेरीज उरलेले इतर कार्य पैशाची भाषेत शौरसेनी (भाषे) प्रमाणे होते. उदा. अध ससरीरो...राजा. (सूत्र) न क-ग-च-जादि-षट्-शम्यन्त-सूत्रोक्तम् ।। ३२४।। (वृत्ति) पैशाच्यां क-ग-च-ज-त-द-प-य-वां प्रायो लुक् (१.१७७) इत्यारभ्य षट्-शमी-शाव-सुधा-सप्तपर्णेष्वादेश्छः (१.२६५) इति यावद्यानि सूत्राणि तैर्यदुक्तं कार्यं तन्न भवति। मकरकेतू। सगरपुत्त वचनं। विजयसेनेन लपितं। मतनं। पापं। आयुधं। तेवरो। एवमन्यसूत्राणामप्युदाहरणानि द्रष्टव्यानि। (अनु.) ‘कगचज...लुक्' (१.१७७) या सूत्रापासून आरंभ करून 'षट्...ष्वादेश्छ:' (१.२६५) या सूत्रांपर्यंत जी सूत्रे सांगितली आहेत. त्या सूत्रांनी जे कार्य सांगितले आहे, ते कार्य पैशाची भाषेत होत नाही. उदा. मकरकेतू...तेवरो. अशाचप्रकारे, अन्य सूत्रांच्या संदर्भात सुद्धा उदाहरणे जाणावीत. १ अथ स-शरीर: भगवान् मकर-ध्वजः अत्र परिभ्रमन् भविष्यति। २ एवंविधया भगवत्या कथं तापस-वेष-ग्रहणं कृतम्। ३ ईदृशं अदृष्ट-पूर्वं महाधनं दृष्ट्वा। ४ भगवन् यदि मां (मह्यम्) वरं प्रयच्छसि, राजानं च तावत् लोकय। ५ तावत् च तया दूरात् एव दृष्टः सः आगच्छन् राजा। ६ सगरपुत्रवचनम् ७ मदनम् ८ देवरः
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy