SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ प्राकृत व्याकरणे ३४५ पि भागुलायणादो मुई पावेमि। इदानीमो दाणिं (४.२७७)। शुणध? दाणिं हगे शक्कावयाल-तिस्त-णिवाशी धीवले। तस्मात्ताः (४.२७८)। ता याव' पविशामि। मोन्त्याण्णो वेदेतो: (४.२७९)। युत्तं णिमं। शलिशं णिमं। एवार्थे य्येव (४.२८०)। मम' य्येव। हजे चेट्यावाने (४.२८१)। हङ्गे चदुलिके। हीमाणहे विस्मयनिर्वेदे (४.२८२)। विस्मये। यथा उदात्तराघवे। राक्षसः। हीमाणहे७ जीवन्तवश्चा मे जणणी। निर्वेदे। यथा विक्रान्तभीमे। राक्षसः। हीमाणहे. पलिस्सन्ता हगे एदेण नियविधिणो दुव्ववशिदेण। णं नन्वर्थे (४.२८३)। णं अवशलोपशप्पणीया लायाणो। अम्महे हर्षे (४.२८४)। अम्महे१० एआए शुम्मिलाए शुपलिगढिदे भवं। हीही विदूषकस्य (४.२८५)। हीही संपन्ना मे मणोलधा पियवयस्सस्स। शेषं प्राकृतवत् (४.२८६)। मागध्यामपि दीर्घ-ह्रस्वौ मिथो वृत्तौ (१.४) इत्यारभ्य तो दोऽनादौ शोरसेन्यामयुक्तस्य (४.२६०) इत्यस्मात्प्राग् यानि सूत्राणि तेषु यान्युदाहरणानि सन्ति तेषु मध्ये अमूनि तदवस्थान्येव मागध्याममूनि पुनरेवंविधानि भवन्तीति विभाग: स्वयमभ्यूह्य दर्शनीयः। (अनु.) मागधी भाषेत जे (कार्य) होते असे (आत्तापर्यंत) सांगितले आहे त्याखेरीज इतर (कार्य) शौरसेनी भाषेप्रमाणे होते असे जाणावे. उदा. 'तो...मयुक्तस्य' (या नियमाप्रमाणे) :- पविशदु... पशादाय. 'अध: क्वचित्' ४ सदृशं इदम्। १ शृणुत इदानीं अहं शक्रावतार-तीर्थ-निवासी धीवरः। २ तस्मात् यावत् प्रविशामि। ३ युक्तं इदम्। ५ मम एव। ६ हजे चतुरिके। ७ (हीमाणहे) जीवद्-वत्सा मे जननी। ८ (हीमाणहे) परिश्रान्तः अहं एतेन निजविधे: दुर्व्यवसितेन। ९ ननु अवसर- उपसर्पणीयाः राजानः। १० (अम्महे) एतया सूर्मिलया सुपरिगृहीतः भवान्। ११ (हीही) संपन्ना मे मनोरथाः प्रिय वयस्यस्य।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy