SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ३४४ चतुर्थः पादः (सूत्र) शेषं शौरसेनीवत् ।। ३०२।। (वृत्ति) मागध्यां यदुक्तं ततोऽन्यच्छौरसेनीवद् द्रष्टव्यम्। तत्र तो दोऽनादौ शौरसेन्यामयुक्तस्य (४.२६०)। पविशदु आवुत्ते शामिपशादाय। अधः क्वचित् (४.२६१)। अले२ किं एशे महन्दे कलयले। वादेस्तावति (४.२६२)। मालेधवा धलेव वा। अयं दाव शे आगमे।आ आमन्त्र्ये सौ वेनो न:(४.२६३) भो कञ्चइआ। मो वा (४.२६४) भो रायं। भवद्भगवतोः (४.२६५)। एदु६ भवं शमणे भयवं महावीले। भयवं कदन्ते ये अप्पणो पxकं उज्झिय पलस्स परकं पमाणीकलेशि। न वा र्यो य्यः (४.२६६)। अय्य८ एशे खु कुमाले मलयकैदू। थो धः (४.२६७)। अले कुम्भिला कधेहि। इहहचोर्हस्य (४.२६८) ओशलध१० अय्या ओशलध। भुवो भ: (४.२६९)। भोदि। पूर्वस्य पुरवः (४.२७०)। अपुरवे। क्त्व इय-दूणौ (४.२७१)। किं खु११ शोभणे बम्हणे शि त्ति कलिय लञा पलिग्गहे दिण्णे। कृ-गमो डडुअः (४.२७२)। कडुअ। गड्। दिरिचेचोः (४.२७३)। अमच्चलxकशं१२ पिक्खि, इदो य्येव आगश्चदि। अतो देश्च (४.२७४)। अले१३ किं एशे महन्दे कलयले शुणीअदे। भविष्यति स्सि: (४.२७५)। ता१४ कहिं नु गदे लुहिलप्पिए भविस्सिदि। अतो ङसेर्डादो-डादू (४.२७६)। अहं१५ १ प्रविशतु आवुत्त: स्वामि-प्रसादाय। २ अरे किं एष: महान् कलकलः। ३ मारयत वा धरत वा। ४ अयं तावत् अस्य आगमः। ५ कञ्चुकिन्. ६ एतु भवान् श्रमणः भगवान् महावीरः। ७ भगवान् कृतान्तः यः आत्मनः पक्षं उज्झित्वा परस्य पक्षं प्रमाणीकरोषि। ८ आर्य एषः खलु कुमार: मलयकेतुः। ९ अरे कुम्भिल कथय। १० अपसरत आर्याः अपसरत। ११ किं खलु शोभन: ब्राह्मण: असि इति कृत्वा राज्ञा परिग्रहः दत्तः। १२ अमात्यराक्षसं प्रेक्षितुं इत: एव आगच्छति। १३ अरे किं एष: महान् कलकलः श्रूयते। १४ तदा (तावत्) कुत्र नु गतः रुधिरप्रियः भविष्यति। १५ अहं अपि भागुरायणात् मुद्रां प्राप्नोमि।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy