SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ प्राकृत व्याकरणे (सूत्र) मो वा ।। २६४।। (वृत्ति) शौरसेन्यामामन्त्र्ये सौ परे नकारस्य मो वा भवति। भो रायं। भो विअयवम्म। सुकम्मं । भयवं कुसुमाउह। भयवं तित्थं पवत्तेह। पक्षे। सयल-लोअ-अन्तेआरि भयव हुदवह। (अनु.) शौरसेनी भाषेत संबोधनार्थी सि (हा प्रत्यय) पुढे असताना (शब्दातील अन्त्य) नकाराचा म विकल्पाने होतो. उदा. भो रायं...पवत्तेह. (विकल्प-) पक्षी :- सयल...हुदवह. (सूत्र) भवद्भगवतोः ।। २६५।। (वृत्ति) आमन्त्र्य इति निवृत्तम्। शौरसेन्यायमनयो: सौ परे नस्य मो भवति। किं एत्थभवं हिदएण चिन्तेदि। एदुः भवं। समणे भगवं महावीरे। पज्जलिदो१० भयवं हुदासणो। क्वचिदन्यत्रापि। मघवं११ पागसासणे। संपाइअवं१२ सीसो। कयवं१३ करेमि काहं च। (अनु.) आमन्त्र्ये (संबोधनार्थी) या पदाची (येथे) निवृत्ति झाली. शौरसेनी भाषेत, (भवत् आणि भगवत्) यां (शब्दां) च्या पुढे सि (हा प्रत्यय) असताना, न चा म होतो. उदा. किं एत्थ...हुदासणो. क्वचित् इतरत्र (म्हणजे इतर शब्दांत) सुद्धा (असा म् होतो. उदा.) मघवं...काहं च. (सूत्र) न वा र्यो य्यः ।। २६६।। (वृत्ति) शौरसेन्यां र्यस्य स्थाने य्यो वा भवति। अय्यउत्त१४ पय्याकुलीकदम्हि। सुय्यो५। पक्षे। अजो१६। पज्जाउलो१७। कज्ज१८-परवसो। १ राजन् २ विजयवर्मन् ३ सुकर्मन् ४ भगवन् कुसुमायुध ५ भगवन्, तीर्थं प्रवर्तयत। ६ सकल-लोक-अन्तश्चारिन् भगवन् हुतवह। ७ किं अत्रभवान् हृदयेन चिन्तयति। ८ एतु भवान्। ९ श्रमणः भगवान् महावीरः। १० प्रज्वलित: भगवान् हुताशनः। ११ मघवान् पाकशासनः। १२ सम्पादितवान् शिष्यः। १३ कृतवान् १४ आर्यपुत्र पर्याकुलीकृता अस्मि। १५ सूर्य १६ आर्य १७ पर्याकुल १८ कार्यपरवश.
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy