SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २४६ तृतीयः पादः (सूत्र) सप्तम्या द्वितीया ।। १३७।। (वृत्ति) सप्तम्या: स्थाने क्वचिद् द्वितीया भवति। विजुजोयं भरइ रत्तिं। आर्षे तृतीयापि दृश्यते। तेणं कालेणं। तेणं समएणं। तस्मिन् काले तस्मिन् समये इत्यर्थः। प्रथमाया अपि द्वितीया दृश्यते। चउवीसं पि जिणवरा। चतुर्विंशतिरपि जिनवरा इत्यर्थः। (अनु.) सप्तमीच्या (विभक्तिच्या) स्थानी कधी कधी द्वितीया येते उदा. - विजु...रत्तिं। आर्ष प्राकृतामध्ये (सप्तमीच्या स्थानी) तृतीया विभाक्ति सुद्धा दिसते. उदा.-तेणं...समएणं। म्हणजेच त्या काळी त्या वेळी, प्रथमेच्या स्थानावरही कधी कधी द्वितीया येते उदा. - चउवीसं पि जिणवरा म्हणजेच चोवीस पण जिनवर श्रेष्ठ. (सूत्र) क्यङोर्यलुक् ।। १३८।। (वृत्ति) क्यङन्तस्य क्यअन्तस्य वा संबंधिनो यस्य लुग् भवति। गरुआइ गरुआअइ। अगुरुर्गुरुर्भवति गुरुरिवाचरति वेत्यर्थः। क्यङ्। दमदमाइ दमदमाअइ। लोहिआइ। लोहिआअइ। (अनु.) क्यङ् तसेच क्यङ्घ (या प्रत्ययां) नी अन्त पावणाऱ्या शब्दांशी संबंधित असणाऱ्या 'य' चा लोप विकल्पाने होतो. उदा. गरुआइ, गरुआअइ (म्हणजे) गुरु नसताना गुरु होतो किंवा गुरुप्रमाणे वागतो, असा अर्थ आहे. क्यङ् (प्रत्ययाचे बाबतीत) :- दमदमाइ...लोहिआअइ. (सूत्र) त्यादीनामाद्यत्रयस्याद्यस्येचेचौ ।। १३९।। (वृत्ति) त्यादीनां विभक्तीनां परस्मैपदानामात्मनेपदानां च संबंधिनः प्रथमत्रयस्य यदाद्यं वचनं तस्य स्थाने इच् एच् इत्येतावादेशौ भवतः। हसइ२ हसए। वेवइ३ वेवए। चकारौ इचेच: (४.३१८) इत्यत्र विशेषणार्थी। (अनु.) परस्मैपद आणि आत्मनेपद या त्यादि विभक्तींशी संबंधित असणाऱ्या प्रथम-त्रयाचे जे आद्य वचन, त्याच्या स्थानी इच् आणि एच् असे हे १ विद्युदुद्योतं स्मरति रात्रौ। २ हस् ३ वे
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy