SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ A-Proof प्राकृत व्याकरणे ( सूत्र ) वैसेणमिणमो सिना ।। ८५ ।। ( वृत्ति) एतद : सिना सह एस इणम् इणमो इत्यादेशा वा भवन्ति । सव्वस विएस गई। सव्वाण र वि पत्थिवाण एस मही । एस सहाओ च्चिअ ससहरस्स। एस सिरं । इणं । इणमो । पक्षे । एअं। एसा । एसो । (अनु.) सि ( या प्रत्यया) सह एतद् (या सर्वनामा) चे एस, इणं आणि इमो असे आदेश विकल्पाने होतात. उदा. सव्वस्स... इणमो. (विकल्प - ) पक्षी:एअं...एसो. २२७ ( सूत्र ) तदश्च त: सोक्ली ।। ८६ ।। (वृत्ति) तद एतदश्च तकारस्य सौ परे अक्लीबे सो भवति । सो पुरिसो५ । सा महिला। एसो पिओ'। एसा मुद्धा | सावित्येव । ते७ एए धन्ना। ताओ' एआओ महिलाओ। अक्लीब इति किम् ? तं एअं वणं । (अनु.) सि (हा प्रत्यय) पुढे असता, तद् आणि एतद् (या सर्वनामां) च्या तकाराचा, नपुंसकलिंग नसताना, स होतो. उदा. सो पुरिसे... मुद्धा. सि (हा प्रत्यय) पुढे असतानाच (असा स होतो; इतर प्रत्यय पुढे असल्यास, स होत नाही. उदा.) ते एए...महिलाओ. नपुंसकलिंग नसताना असे का म्हटले आहे ? ( कारण ही सर्वनामे नपुंसकलिंगात असल्यास, असा स होत नाही. उदा) तं...वणं. ( सूत्र ) वादसो दस्य होनोदाम् ।। ८७ ।। ( वृत्ति) अदसो दकारस्य सौ परे ह आदेशो वा भवति तस्मिंश्च कृते अत: सेर्डोः (३.३) इत्योत्वं शेषं संस्कृतवत् (४.४४८) इत्यतिदेशाद् आत् (हे.२.४) इत्याप् क्लीबे स्वरान्म् से: ( ३.२५) इति मश्च न भवति । अह पुरिसो। अह महिला । अह वणं । अह मोहो १० पर - गुण १ सर्वस्य अपि एषा गतिः । ३ एष: स्वभाव: एव शशधरस्य । ५ पुरुष ६ प्रिय ९ तद् एतद् वनम् । २ सर्वेषां अपि पार्थिवानां एषा मही । ४ शिरस् ७ ते एते धन्याः । ८ ताः एता: महिलाः । १० असौ मोहः परगुणलघुकतया ।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy