SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ प्राकृत व्याकरणे २२५ (सूत्र) क्लीबे स्यमेदमिणमो च ।। ७९।। (वृत्ति) नपुंसकलिंगे वर्तमानस्येदम: स्यम्भ्यां सहितस्य इदम् इणमो इणम् च नित्यमादेशा भवन्ति। इदं इणमो इणं धणं चिट्ठइ पेच्छ वा। (अनु.) नपुंसकलिंगात असणाऱ्या इदम् (सर्वनामा) चे सि आणि अम् (या प्रत्यया) सह, इदं, इणमो आणि इणं असे आदेश नित्य होतात. उदा. इदं...पेच्छ वा. (सूत्र) किम: किं ।। ८०॥ (वृत्ति) किम: क्लीबे वर्तमानस्य स्यम्भ्यां सह किं भवति। किं कुलं तुह। किं ते पडिहाइ। (अनु.) नपुंसकलिंगात असणाऱ्या किम् (या सर्वनामा) चा सि आणि अम् या (प्रत्ययां) सह किं होतो. उदा. किं...पडिहाइ. (सूत्र) वेदं तदेतदो ङसाम्भ्यां सेसिमौ ।। ८१॥ (वृत्ति) इदम् तद् एतद् इत्येतेषां स्थाने उस आम इत्येताभ्यां सह यथासंख्यं से सिम् इत्यादेशौ वा भवतः। इदम्। से सीलम्। से गुणा। अस्य शीलं गुणा वेत्यर्थः। सिं उच्छाहो। एषाम् उत्साह इत्यर्थः। तद्। से सीलं। तस्य तस्या वेत्यर्थः। सिं गुणा। तेषां तासां वेत्यर्थः। एतद्। से अहि। एतस्याहितमित्यर्थः। सिं गुणा। सिं सीलं। एतेषां गुणा: शीलं वेत्यर्थः। पक्षे इमस्स इमेसिं इमाण। तस्स तेसिं ताण। एअस्स एएसिं एआण। इदंतदोरामापि से आदेशं कश्चिदिच्छति। (अनु.) ङस् आणि आम् (या प्रत्ययां) सकट, इदम्, तद् आणि एतद् (या सर्वनामां) चे स्थानी अनुक्रमे से आणि सिम् असे आदेश विकल्पाने होतात. उदा. इदम् (चे आदेश):- से...गुणा (म्हणजे) अस्य (=याचे) शील किंवा गुण असा अर्थ आहे. सिं उच्छाहो (मध्ये) एषां (=यांचा) उत्साह असा अर्थ आहे. तद (चे आदेश):- से सीलं (मध्ये से म्हणजे) त्याचे किंवा तिचे १ किं कुलं तव। २ किं किं ते प्रतिभाति। A-Proof
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy