SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ २१६ तृतीयः पादः टो णा ( ३.२४), इणममामा (३.५३ ) इति प्रवर्तन्ते। अप्पाणोः अप्पाणा। अप्पाणं अप्पाणे । अप्पाणेण अप्पाणेहि । अप्पाणाओ अप्पाणासुंतो । अप्पाणस्स अप्पाणाण । अप्पाणम्मि अप्पाणेसु । अप्पाण'-कयं। पक्षे। राजवत्। अप्पा अप्पो । हे अप्पा हे अप्प। अप्पाणो चिट्ठन्ति । अप्पाणो पेच्छ । अप्पणा अप्पेहि। अप्पाणो अप्पाओ अप्पाउ अप्पाहि अप्पाहिंतो अप्पा । अप्पासुंतो। अप्पणो धणं। अप्पाणं। अप्पे अप्पेसु । रायाणो रायाणा। रायाणं रायाणे । रायाणेण रायाणेहिं । रायाणाहिंतो । रायाणस्स रायाणाणं । रायाणम्मि रायाणेसु। पक्षे। राया इत्यादि । एवम् । जुवाणो । जुवाण - जणो । जुआ। बम्हाणो३ बम्हा । अद्धाणो अद्धा । उक्षन् उच्छाणो उच्छा। गावाणो५ गावा। पूसाणो ६ पूसा । तक्खाणो " तक्खा । मुद्धाणो मुद्धा । श्वन् साणो सा। सुकर्मणः पश्य सुकम्माणे पेच्छ । निएइ कह सो सुकम्माणे। पश्यति कथं स सुकर्मण इत्यर्थः । पुंसीति किम् ? शर्म सम्मं । (अनु.) पुल्लिंगात असणाऱ्या अन् ने अन्त पावणाऱ्या नामांच्या ( अन्त्य) स्थानी आण असा आदेश विकल्पाने येतो. (विकल्प - ) पक्षी, जसे ( वाङ्मयात) आढळेल त्याप्रमाणे, राजन् या शब्दाप्रमाणे कार्य होते. आणि आण असा आदेश झाला असताना, 'अत: सेर्डो' इत्यादि सूत्रातील नियम लागतात. पण (विकल्प-) पक्षी राजन् शब्दाच्या बाबतीत लागणारे ‘जस्शस्....इणममामा' या सूत्रांतील नियम लागतात. उदा. अप्पाणो...अप्पाणेसु; अप्पाण- कयं ; ( विकल्प-) पक्षी राजन् या शब्दाप्रमाणे अप्पा...अप्पेसु ( अशी रूपे होतात); रायाणो...रायाणेसु; (विकल्प-) पक्षी:- राया इत्यादि. अशाचप्रकारे :- जुवाणो... सुकम्माणे पेच्छ; निएइ...सुकम्माणे (म्हणजे ) चांगली कर्मे करणाऱ्यांना तो कसा १ आत्मन् १ आत्मन्+कृत ३ ब्रह्मन् ४ अध्वन् ७ तक्षन् ६ पूषन् ९ निअ हा दृश् चा आदेश आहे (४.१८१ पहा). २ युवन्, युवत् + अन, युवन् ५ ग्रावन् ८ मूर्धन्
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy