________________
१९४
तृतीयः पादः
(सूत्र) भ्यसस् त्तो दो दु हि हिन्तो सुन्तो ।। ९॥ (वृत्ति) अत: परस्य भ्यस: स्थाने तो दो दु हि हिन्तो सुन्तो इत्यादेशा
भवन्ति। वृक्षेभ्यः। वच्छत्तो वच्छाओ वच्छाउ वच्छाहि वच्छेहि
वच्छाहिन्तो वच्छेहिन्तो वच्छासुन्तो वच्छेसुन्तो। (अनु.) (शब्दाच्या अन्त्य) अकारापुढील भ्यस् (प्रत्यया) चे स्थानी तो, दो, दु,
हि, हिंतो आणि सुतो असे आदेश होतात. उदा. वृक्षेभ्यः वच्छत्तो...वच्छेसुतो.
(सूत्र) ङस: स्सः ।।१०।। (वृत्ति) अत: परस्य ङस: संयुक्तः सो भवति। पियस्स। पेम्मस्स। उपकुम्भं
शैत्यम्। उवकुम्भस्स सीअलत्तणं। (अनु.) (शब्दाच्या अन्त्य) अकारापुढील ङस् (प्रत्यया) चा संयुक्त स (म्हणजे
स्स) होतो. उदा. पियस्स...सीअलत्तणं।
(सूत्र) डे म्मि डे : ।।११।। (वृत्ति) अत: परस्य अॅर्डित् एकारः संयुक्तो मिश्च भवति। वच्छे वच्छम्मि।
देवं देवम्मि। तं तम्मि। अत्र द्वितीयातृतीययोः सप्तमी (३.१३५)
इत्यमो ङिः। (अनु.) (शब्दाच्या अन्त्य) अकारापुढील ङि (प्रत्यया) चे डित् एकार आणि
संयुक्त मि (म्हणजे म्मि) (असे आदेश) होतात. उदा. वच्छे...तम्मि. (देवं आणि तं या उदाहरणात) 'द्वितीयातृतीयोः सप्तमी' या सूत्रानुसार अम् चा ङि आहे.
(सूत्र) जस्-शस्-ङसि-तो-दो-द्वामि दीर्घः ।। १२।। (वृत्ति) एषु अतो दीर्घो भवति। जसि शसि च। वच्छा। ङसि। वच्छाओ
वच्छाउ वच्छाहि वच्छाहिन्तो वच्छा।
१ प्रिय
२ प्रेमन्