SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ प्राकृत व्याकरणे १८७ अव्वो' नासेन्ति दिहिं पुलयं वड्ढेन्ति देन्ति रणरणयं। एण्हिं तस्सेअ गुणा ते च्चिअ अव्वो कह णु ए।।३।। पश्चात्तापे। अव्वो तह तेण कया अहयं जह कस्स साहेमि।।४।। (अनु.) अव्वो असे (हे अव्यय) सूचना इत्यादि (म्हणजे सूचना, दु:ख, संभाषण, अपराध, विस्मय, आनंद, आदर, भय, खेद, विषाद आणि पश्चात्ताप) दाखविताना वापरावे. उदा. सूचना दाखविताना :- अव्वो दुक्करयारय. दुःखाचे बाबतीत :- अव्वो...हिययं. संभाषणात :- अव्वो...किमिणं. अपराध आणि विस्मय यांचे बाबतीत :- अव्वो हरन्ति...ब्भहिआ।। १।। आनंद, आदर व भय दर्शविताना :- अव्वो सुपहाय...जूरिहिइ।। २।। खेद दाखविताना :- अव्वो...छेत्तं. विषाद दाखविताना :- अव्वो नासेन्ति...एअं।। ३।। पश्चात्तापात :- अव्वो तह...साहेमि।। ४।। (सूत्र) अइ संभावने ।। २०५।। (वृत्ति) संभावने अइ इति प्रयोक्तव्यम्। अइ३ दिअर किं न पेच्छसि। (अनु.) संभावन दाखविण्यास अइ असे (अव्यय) वापरावे. उदा. अइ...पेच्छसि। (सूत्र) वणे निश्चय-विकल्पानुकम्प्ये च ।। २०६।। (वृत्ति) वणे इति निश्चयादौ संभावने च प्रयोक्तव्यम्। वणे देमि। निश्चयं ददामि। विकल्पे। होइ वणे न होइ। भवति वा न भवति। अनुकम्प्ये। दासो वणे न मुच्चइ। दासोनुकम्प्यो न त्यज्यते। संभावने। नत्थि वणे जं न देइ विहिपरिणामो। संभाव्यते एतदित्यर्थः। (अनु.) निश्चय इत्यादि (म्हणजे निश्चय, विकल्प आणि अनुकम्प्य हे) दाखविण्यास १ (अव्वो) नाशयन्ति धृतिं पुलकं वर्धयन्ति ददति रणरणकम्। इदानीं तस्यैव गुणाः ते एव (च्चिअ) (अव्वो) कथं नु एतत्।। २ (अव्वो) तथा तेन कृता अहं यथा कस्य कथयामि। ३ (अइ) देवर किं न प्रेक्षसे। ४ नास्ति (वणे) यद् न ददाति विधिपरिणामः। A-Proof
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy