SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १८६ द्वितीयः पादः (सूत्र) ओ सूचना-पश्चात्तापे ।। २०३।। (वृत्ति) ओ इति सूचनापश्चात्तापयो: प्रयोक्तव्यम्। सूचनायाम्। ओ' अविणय तत्तिल्ले। पश्चात्तापे। ओ न२ मए छाया इत्तिआए। विकल्पे तु उतादेशेनैवौकारेण सिद्धम्। ओ३ विरएमि नहयले। (अनु.) ओ असे (हे अव्यय) सूचना आणि पश्चात्ताप दाखविण्यास वापरावे. उदा. सूचनेच्या बाबतीत:- ओ...तत्तिल्ले. पश्चात्ताप दाखविताना:- ओ न...इत्तिआए. विकल्प दाखविताना मात्र उत (या अव्यया) चा आदेश या स्वरूपात ओ (असे अव्यय) सिद्ध होते. उदा. ओ...यले. (सूत्र) अव्वो सूचना-दुःख-संभाषणापराध-विस्मयानन्दादर-भय -खेद-विषाद-पश्चात्तापे ।। २०४।। (वृत्ति) अव्वो इति सूचनादिषु प्रयोक्तव्यम्। सूचनायाम्। अव्वो दुक्करयारय। दुःखे। अव्वो दलन्ति५ हिययं। संभाषणे। अव्वो किमिणं किमिणं। अपराधविस्मययोः। अव्वो हरन्ति हिअयं तह वि न वेसा हवन्ति जुवईण। अव्वो किं पि रहस्सं मुणन्ति धुत्ता जणब्भहिआ।।१।। आनन्दादरभयेषु। अव्वो सुपहायमिणं अव्वो अज्जम्ह सप्फलं जी। अव्वो अइअम्मि तुमे नवरं जइ सा न जूरिहिइ।।२।। खेदे। अव्वो न जामि छेत्तं। विषादे। १ (ओ) अविनयतत्परे। २ (ओ) न मया छाया एतावत्याम्। ३ (ओ) विरचयामि नभस्तले। ४ (अव्वो) दुष्कर-कारक। ५ (अव्वो) दलन्ति हृदयम्। ६ (अव्वो) किमिदं किमिदम्। ७ (अव्वो) हरन्ति हृदयं तथा अपि न द्वेष्या भवन्ति युवतीनाम्। (अव्वो) किं अपि रहस्यं जानन्ति धूर्ता जनाभ्यधिकाः। ८ (अव्वो) सुप्रभातमिदं (अव्वो) अद्यास्माकं (अद्य मम) सफलं जीवितम्। (अव्वो) अतीते त्वयि केवलं (नवरं) यदि सा न खेत्स्यति।। ९ (अव्वो) न यामि क्षेत्रम्।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy