SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १७६ अल्लं। समर्थः पक्कलो। पण्डकः णेलच्छो। कर्पास: पलही । बली उज्जल्लो। ताम्बूलम् झसुरं । पुंश्चली छिंछई। शाखा साहुली । इत्यादि। वाधिकारात्पक्षे यथादर्शनं गउओ इत्याद्यपि भवति । गोला गोआवरी इति तु गोदागोदावरीभ्यां सिद्धम्। भाषाशब्दाश्च। आहित्य' लल्लुक्क’ विड्डिर पच्चड्डिअ ' उप्पेहड' मडप्फर६ पड्डिच्छिर७ अट्टमट्ट' विहडप्फड : उज्जल्ल १० हल्लप्फल्ल ११ इत्यादयो महाराष्ट्रविदर्भादिदेशप्रसिद्धा लोकतोऽवगन्तव्याः। क्रियाशब्दाश्च। अवयासइ१२ फुम्फुल्लइ१३ उप्फाले १४ इत्यादयः। अतएव च कृष्टघृष्ट-वाक्य-विद्वस्-वाचस्पति - विष्टश्रवस् - प्रचेतस् - प्रोक्तप्रोतादीनां क्विबादिप्रत्ययान्तानां च अग्निचित्-सोमसुत्-सुग्लसुम्लेत्यादीनां पूर्वैः कविभिरप्रयुक्तानां प्रतीतिवैषम्यपरः प्रयोगो न कर्तव्यः शब्दान्तरैरेव तु तदर्थोऽभिधेयः । यथा कृष्टः कुशलः। वाचस्पतिर्गुरुः। विष्टरश्रवा हरिरित्यादि । घृष्टशब्दस्य तु सोपसर्गस्य प्रयोग इष्यत एव। मन्दरयड - परिघट्टं १५ । तद्दिअस-निहट्ठाणंग। इत्यादि। आर्षे तु यथादर्शनं सर्वमविरुद्धम् । यथा। घट्ठा१६। मट्ठा। विउसा। सुअ-लक्खणाणुसारेण । वक्कन्तरेसु अ पुणो इत्यादि । (अनु.) (आता ज्या शब्दांचे बाबतीत) प्रकृति, प्रत्यय, लोप, आगम (किंवा इतर) वर्णविकार सांगितलेले नाहीत, असे गोण, इत्यादि शब्द प्रायः निपात म्हणून येतात. उदा. गौ: गोणो... आसीसा. क्वचित् (मूळ शब्दातील) ह चे आणि भ होतात. उदा:- बृहत्तरम्... भिमोरो. (कधी ) ल्ल चा होतो. उदा. क्षुल्लकः खुओ. घोषाणामग्रेतनो... मायंदो; माकन्द हा शब्द १ क्रुद्ध (आहित्थ) ४ क्षरित (झरलेला) ३ भयंकर ६ गर्व द्वितीयः पादः २ भयंकर ५ आडंबरयुक्त ८ आळे, अशुभ संकल्प ७ सदृश (पडित्थिर) १० बलिष्ठ ११ त्वरा १३ उपटणे १४ सांगणे १५ मन्दरतटपरिघृष्टम्। तद्दिवसनिघृष्टानङ्ग १६ घृष्ट, मृष्ट, विद्वस्; श्रुतलक्षणानुसारेण; वाक्यान्तरेषु च पुनः। ९ व्याकुळ १२ आलिंगन देणे
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy