SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १७४ द्वितीयः पादः (सूत्र) शनैसो डिअम् ।। १६८॥ (वृत्ति) शनैस्-शब्दात्स्वार्थे डिअम् भवति। सणिअमवगूढो । (अनु.) शनैः या शब्दापुढे इअं (=डिअं) असा स्वार्थे (प्रत्यय) येतो. उदा. सणि...गूढो. (सूत्र) मनाको न वा डयं च ।। १६९।। (वृत्ति) मनाक्-शब्दात् स्वार्थे डयं डिअं च प्रत्ययो वा भवति। मणयं मणियं। पक्षे। मणा। (अनु.) मनाक् या शब्दापुढे अयं (=डयं) आणि इअं (=डिअं) असे स्वार्थे प्रत्यय विकल्पाने लागतात. उदा. मणयं, मणियं. (विकल्प-) पक्षी :- मणा. (सूत्र) मिश्राड्डालिअः ।। १७०।। (वृत्ति) मिश्रशब्दात्स्वार्थे डालिअः प्रत्ययो वा भवति। मीसालिअं। पक्षे। मीसं। (अनु.) मिश्र या शब्दापुढे आलिअ (=डालिअ) असा स्वार्थे प्रत्यय विकल्पाने येतो. उदा. मीसालिअं. (विकल्प-) पक्षी :- मीसं. (सूत्र) रो दीर्घात् ।। १७१।। (वृत्ति) दीर्घशब्दात्परः स्वार्थे रो वा भवति। दीहरं। दीहं। (अनु.) दीर्घ या शब्दापुढे र हा स्वार्थे प्रत्यय विकल्पाने होतो. उदा. दीहरं, दीहं. (सूत्र) त्वादेः सः ।। १७२।। (वृत्ति) भावे त्वतल (हे.७.१) इत्यादिना विहितात्त्वादेः परः स्वार्थे स एव त्वादिषु भवति। मृदुकत्वेन मउअत्तयाइ। आतिशायिकात्त्वातिशायिक: संस्कृतवदेव सिद्धः। जेट्ठयरो। कणिट्ठयरो। (अनु.) भावे त्वतल्' इत्यादि सूत्राने सांगितलेल्या त्व इत्यादि (प्रत्यया) पुढे तोच १ शनैः अवगूढ. २ ज्येष्ठतर। कनिष्ठतर।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy