SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १६८ द्वितीयः पादः (सूत्र) सर्वाङ्गादीनस्येकः ।। १५१।। (वृत्ति) सर्वाङ्गात् सर्वादेः पथ्यङ्गं (हे.७.१) इत्यादिना विहितस्येनस्य स्थाने इक इत्यादेशो भवति। सर्वाङ्गीण: सव्वंगिओ। (अनु.) सर्वाङ्गात् सर्वादेः पथ्यङ्ग', इत्यादी सूत्राने सांगितलेल्या इन प्रत्ययाच्या स्थानी इक (=इअ) असा आदेश होतो. उदा. सर्वांगीणः सव्वंगिओ. (सूत्र) पथो णस्येकट् ।। १५२।। (वृत्ति) नित्यं ण: पन्थश्च (हे.६.४) इति य: पथो णो विहितस्तस्य इकट् भवति। पान्थः। पहिओ। (अनु.) 'नित्यं णः पन्थश्च' या सूत्राने पथिन् शब्दाच्या बाबतीत जो ण सांगितला आहे त्याचा इकट् (=इअ) होतो. उदा. पान्थः पहिओ. (सूत्र) ईयस्यात्मनो णयः ।। १५३।। (वृत्ति) आत्मन: परस्य ईयस्य णय इत्यादेशो भवति। आत्मीयम् अप्पणयं। (अनु.) आत्मन् या शब्दाच्या पुढे येणाऱ्या ईय प्रत्ययाला णय असा आदेश होतो. उदा. आत्मीयम् अप्पणयं. (सूत्र) त्वस्य डिमात्तणौ वा ।। १५४।। (वृत्ति) त्वप्रत्ययस्य डिमा त्तण इत्यादेशौ वा भवतः। पीणिमा। पुप्फिमा। पीणत्तणं। पुप्फत्तणं। पक्षे। पीणत्तं । पुप्फत्तं। इम्न: पृथ्वादिषु नियतत्वात् तदन्यप्रत्ययान्तेषु अस्य विधिः। पीनता इत्यस्य प्राकृते पीणया इति भवति। पीणदा इति तु भाषान्तरे। तेनेह तलो दा न क्रियते। (अनु.) त्व प्रत्ययाचे डिमा (इमा) आणि त्तण असे आदेश विकल्पाने होतात. उदा. पीणिमा...पुप्फत्तणं. (विकल्प-) पक्षी :- पीणत्तं, पुप्फत्तं. इमन् हा प्रत्यय पृथु इत्यादि शब्दांच्या बाबतीत नेहमीच लागत असल्याने तो प्रत्यय १ पीनत्व २ पुष्पत्व
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy