SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १५८ द्वितीयः पादः (सूत्र) उच्चार्हति ।। १११।। (वृत्ति) अर्हत्-शब्दे संयुक्तस्यान्त्यव्यञ्जनात्पूर्वी उद् अदितौ च भवतः। अरुहो' अरहो अरिहो। अरुहन्तो' अरहन्तो अरिहन्तो। (अनु.) अर्हत् या शब्दात संयुक्त व्यंजनातील अन्त्य व्यंजनापूर्वी उ तसेच अ आणि इ येतात. उदा. अरुहो...अरिहन्तो. (सूत्र) पद्मछद्ममूर्खद्वारे वा ।। ११२।। (वृत्ति) एषु संयुक्तस्यान्त्यव्यञ्जनात्पूर्व उद् वा भवति। पउमं पोम्म। छउमं छम्मं। मुरुक्खो मुक्खो । दुवारं। पक्षे। वारं देरं दारं। (अनु.) पद्म, छद्म, मूर्ख आणि द्वार या शब्दांत संयुक्त व्यंजनातील अन्त्य व्यंजनापूर्वी उ विकल्पाने येतो. उदा. पउमं...मुक्खो; दुवार; (विकल्प-) पक्षी:वारं...दारं. (सूत्र) तन्वीतुल्येषु ।। ११३।। (वृत्ति) उकारान्ता ङीप्रत्ययान्तास्तन्वीतुल्याः। तेषु संयुक्तस्यान्त्यव्यञ्जनात्पूर्व उकारो भवति। तणुवी। लहुवी। गरुवी। बहुवी। पुहुवी। मउवी। क्वचिदन्यत्रापि। स्रुघ्नं सुरुग्घं। आर्षे। सूक्ष्मं सुहुमं। (अनु.) (संस्कृतात मूळ) उकारान्त असून ज्यांना (स्त्रीलिंगी) ङी प्रत्यय लागलेला आहे ते शब्द तन्वीसम (तन्वीसारखे) (शब्द होत). त्या शब्दांत संयुक्त व्यंजनातील अन्त्य व्यंजनापूर्वी उकार येतो. उदा. तणुवी...मउवी. क्वचित् इतर शब्दांतही (संयुक्त व्यंजनातील अन्त्य व्यंजनापूर्वी उ येतो. उदा.) स्रुघ्नम्, सुरुग्धं. आर्ष प्राकृतात :- सूक्ष्म, सुहुम. (सूत्र) एकस्वरे श्वःस्वे ।। ११४॥ (वृत्ति) एकस्वरे पदे यौ श्वस् स्व इत्येतौ तयोरन्त्यव्यञ्जनात्पूर्व उद् भवति। श्वः कृतं सुवे कयं। स्वे जनाः सुवे जणा। एकस्वर इति किम्? स्वजन: सयणो। १ अर्हत्। अर्हन्। २ तन्वी, लघ्वी, गुर्वी, बह्वी, पृथ्वी, मृद्वी.
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy