SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ प्राकृत व्याकरणे १२३ (अनु.) शिरा या शब्दात आदि (वर्णा) चा छ विकल्पाने होतो. उदा. छिरा, सिरा. (सूत्र) लुग भाजन-दनुज-राजकुले ज: सस्वरस्य न वा ।। २६७।। (वृत्ति) एषु सस्वरजकारस्य लुग् वा भवति। भाणं भायणं। दणु-वहो' दणुअ वहो। राउलं रायउलं। (अनु.) भाजन, दनुज आणि राजकुल या शब्दांत स्वरासह जकाराचा लोप विकल्पाने होतो. उदा. भाणं.....रायउलं. (सूत्र) व्याकरण-प्राकारागते कगोः ।। २६८।। (वृत्ति) एषु को गश्च सस्वरस्य लुग् वा भवति। वारणं वायरणं। पारो पायारो। आओ आगओ। (अनु.) व्याकरण, प्राकार आणि आगत या शब्दांत स्वरासह क् आणि ग् यांचा विकल्पाने लोप होतो. उदा. वारणं.....आगओ. (सूत्र) किसलय-कालायस-हृदये यः ।। २६९।। (वृत्ति) एषु सस्वरयकारस्य लुग् वा भवति। किसलं किसलयं। कालासं कालायसं। महण्णवसमा सहिआ। जाला ते सहिअएहि घेप्पन्ति। निसमणुप्पिअ हिअस्स हिअयं। (अनु.) किसलय, कालायस आणि हृदय या शब्दांत स्वरासह यकाराचा लोप विकल्पाने होतो. उदा. किसलं.....हिअयं। (सूत्र) दुर्गादेव्युदुम्बर-पादपतन-पादपीठान्तर्दः ।। २७०।। (वृत्ति) एषु सस्वरस्य दकारस्य अन्तर्मध्ये वर्तमानस्य लुग् वा भवति। दुग्गावी दुग्गाएवी। उम्बरो उउम्बरो। पावडणं पायवडणं। पावीढं पायवीढं। अन्तरिति किम् ? दुर्गादेव्यामादौ मा भूत्। १ दनुजवध ३ यत्र ते सहृदयैः गृह्यन्ते। २ महार्णवसमाः सहृदयाः। ४ निशमन-अर्पित-हृदयस्य हृदयम्।
SR No.007791
Book TitlePrakrit Vyakaran
Original Sutra AuthorHemchandracharya
Author
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages594
LanguageSanskrit, Marathi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy