________________
नयामृतम्-२
प्रमाणनयैरधिगमः। प्रमाण अनें नय करी सकल वस्तुनुं अधिगम छइ।
ते नय सात प्रकारनो छइ। नैगम (१) संग्रह (२) व्यवहार (३) ऋजुसूत्र (४) शब्द (५) समभिरूढ (६) एवंभूत (७) ए सात मूल नय। यदुक्तम् अनुयोगद्वारसूत्रे नयस्वरूपम्— से किं तं नए? सत्त मूलनया पन्नत्ता। णेगमे संगहे ववहारे उज्जुसूए सद्दे समभिरूढे एवंभूए।
तत्थणेगेहिं माणेहिं मिणइ त्ति णेगमस्स निरुत्ती। सेसाणं पि नयाणं लक्खणमिणमो सुणह वोच्छं॥ संगहियपिंडियत्थं संगहवयणं समासओ बिंति। वच्चइ विणिच्छियत्थं ववहारो सव्वदव्वेसु॥ पच्चुप्पन्नगाही उज्जुसूओ नयविही मुणेयव्वो। इच्छइ विसेसिअतरं पच्चुप्पन्ननयो सद्दो ॥ वत्थूओ संकमणं होइ अवत्थु नए समभिरूढे। वंजणअत्थतदुभयं एवंभूओ विसेसेड़॥ नायंमि गिण्हियव्वं अगेण्हियव्वंमि चेव अत्थंमि। जड़/य/व्वमेव इइ जो उवएसो सो नओ नाम॥ सव्वेसि पि नयाणं बहुविहवत्तव्वयं निसामित्ता। तं सव्वनयविसुद्धं जं चरणगुणट्ठिओ साहू॥ ए पहिली बीजी त्रीजी गाथानो अर्थ॥१॥२॥३॥
(ढाल : १ जगजीवन जगवाल्ह हो ए देशी) [मूल] तुझ आगम मुझ मनि वस्यो (ए आंकणी)
ते नय दुविधई भाषियो, प्रथम द्रव्यार्थिक एक लाल रे। पर्यायार्थिक भेदथी, बीजो भाष्यो छेक लाल रे॥ तुझ०॥४॥ (१.१) तिहां त्रिविधड पहिलो कहो. नैगम संग्रह छेद लाल रे। तिम त्रीजो व्यवहार नय, ए द्रव्यार्थिक भेद लाल रे॥ तुझ०॥५॥(१.२) पर्यायार्थिक च्यार जे, नय ऋजुसूत्रनें सद्द लाल रे।
समभिरूढ तीजो वली, एवंभूत भद्द लाल रे॥तुझ०॥६॥(१.३) [बाला.] ते सर्वनय २ बि प्रकारमाहिं आवइं। ते प्रकार केहा? एक द्रव्यार्थिक, बीजो पर्यायार्थिक।
स च द्वेधा द्रव्यार्थिक-पर्यायार्थिकभेदात्, द्रवति ताँस्तान् पर्यायानिति द्रव्यं तदेवार्थः सोऽस्ति यस्य विषयत्वेनेति द्रव्यार्थिकः।
पर्येति उत्पादविनाशौ प्राप्नोतीति पर्यायः स एवार्थः सोऽस्ति यस्यासौ पर्यायार्थिकः। तिहां आद्य त्रिण प्रकारनो। तत्राद्यस्त्रिधा—नैगम-संग्रह-व्यवहारभेदात्।
हवइ नैगम देखाडइ छइ। सच्चैतन्यमात्मनीति। अत्र चैतन्यस्य प्राधान्यं विशेष्यत्वात् सदित्यस्याप्राधान्यं विशेषणत्वात् नैगमेन विवक्ष्यते।
सङ्ग्रहो यथा विश्वमेकं सदिति। अत्र सत्स्वपि घटपटादिविशेषेषु सर्वत्र सत्ता(तै)कत्वेनाशेषार्थानामेकत्वं गृह्यते सामान्येनैव।