________________
गुजराती पद्यकृति
सङ्ग्रहगृहीतस्य सामान्यस्य यो विभाजकः = विभागकारी अभिप्रायो व्यवहारः । यथा यत्सद्द्रव्यं पर्यायो वेति।
अथ पर्यायार्थिकस्य भेदाश्चत्वारः। ऋजुसूत्र-शब्द-समभिरूढैवम्भूताश्चेति। एष्वाद्यो यथा अयं हि सदपि द्रव्यं न ज्ञापयति। क्षणध्वंसेन पर्यायान् प्रधानतया दर्शयति यथा सुखं सम्प्रत्यस्तीति । अनेनात्मानं अवगणय्य सुखाख्यं पर्यायमात्रं प्रदर्श्यते।
शब्दनयो यथा बभूव, भवति, भविष्यति सुमेरुरिति। अत्रातीतानागतवर्तमानकालत्रयभेदात् कनकाचलस्य पर्यायत्वेन भेदः शब्दनयः प्रतिपद्यते। द्रव्यरूपतयात्वभेदमेव।
समभिरूढस्तु पर्यायभेदेऽर्थस्यापि भेदं मन्यते । यथा इन्दनादिन्द्रः शकनाच्छक्र इति। समभिरूढस्तु इन्दनादि क्रियायां सत्यामसत्यां च इन्द्रादि व्यपदेशं लभते ।
६५
एवम्भूतस्तु इन्दनादिक्रियां कुर्वन्तमेव इन्द्रादिव्यपदेशमभ्युपगच्छति। उदाहरणं यथा इन्दनक्रियामनुभवन्निन्द्रः, शकनक्रियापरिणतः शक्र इत्यादि सङ्क्षेपतो नयविमर्शविशेषो दर्शितः । चोथी पांचमी छट्ठी गाथानो अर्थ ॥४॥५॥६॥
[मूल]
प्रथम च्यार कोई कहें, द्रव्यार्थिकमां भेद लाल रे ।
पर्यार्थिकमां वली, अंतिम त्रिण निरवेद लाल रे ॥ तुझ०॥७॥(१.४) अथवा पांच प्रकारनो, नैगम धुरि सद्दंत लालरे।
अंतरभाव हुई सद्दमां, अंतिमद्वय नय संत लाल रे॥८॥ (१.५)
पांचशती हुई पांचना, उत्तर भेद उदार लाल रे।
सप्तशती तिम सप्तना, नयचक्रड़ विस्तार लालरे॥९॥(१.६)
[बाला.] इहां केतलाइक आचार्य पहिला चार नयनैगमादिक द्रव्यार्थिकमां कहें छइ अनें पाछिला त्रिण नयशब्दादिक पर्यायार्थिकमां गणें छई ए पिण मतांतर छ ।
[मूल]
अथ पांच प्रकारनो नय। नैगम ( १ ), संग्रह (२), व्यवहार ( ३ ), ऋजुसूत्र (४), शब्द (५)। समभिरूढ (१), एवंभूत (२) ए बइ नय शब्दनयमाहिं अंतर्भाव थाई। एवं पंच नयना द्रव्यगुणपर्यायथी अर्पण-अनर्पणाइ करी पांचसइ भेद थाई। अनें सात नयना ए रीतिं सातसई भेद था । ते शतारनयचक्राध्ययनमाहिं पूर्वि हुंता हिवणां द्वादशारनयचक्रमांहि छइं। ए सात नय संक्षेपइं कह्यो। ए सातमी, आठमी, नोमी गाथानो अर्थ॥७॥८॥९॥
छइं सामान्यविशेष ए, उभय धर्म सवि अर्थ लाल रे ।
जाति सामान्य तिहां वली, व्यक्ति विशेष समर्थ लाल रे ॥ तुझ०॥१०॥ (१.७)
बहु घटमां मति एकता, ए सामान्यनो धर्म लाल रे ।
प्रतिव्यक्ति कहइ भिन्नता, तेह विशेषनो मर्म लाल रे ॥११॥ (१.८)
नैगम मानें वस्तुनें, उभयात्मक सवि देह लाल रे।
नहि सामान्य विशेष विण, तिम सामान्य विण एह लाल रे ॥ १२॥ (१.९)