________________
संस्कृत कृति
धातु इन्द्रः इंद्र नाम छे पुर्दारणात् पुरन्दरः पुर दैत्य, नगर ते ने दारण ते विदारण करवाथी पुरन्दर एवं नाम थयुं छे इन्द्रनुं इत्यादेः ए प्रमुख उदाहरणोथी अपि पण शब्दप्रवृत्तिनिमित्तस्य शब्दनी प्रवृत्तिना कारणनो न नहि परस्पर अन्योअन्य मांहोमांहि अनुगति: अर्थोनुं अनुगमन विचारे इति एम तत् ते माटे अयं आ नय अपि पण मिथ्यादृष्टिः मिथ्यात्वी जे माटे पर्याय पर्याय अभिहित कहेला धर्मवद्वस्तुनः धर्मवान् वस्तुनो धर्मसहित पदार्थना अनाश्रयणात् न आश्रय करवाथी तेमाटे गृहीत ग्रहण कर्यु छे प्रत्येक एकेक अवयव अंग जेओने एवा पांच अन्ध आंधलाओने हस्ति हस्ति ते हाथीना ज्ञानवत् जाणवानी परे इति एमा६
एवम्भूताभिप्रायस्त्वयम्। यदेव शब्दप्रवृत्तिनिमित्तं चेष्टादिकं तस्मिन्घटादिके वस्तुनि तदेवासौ युवतिमस्तकारूढ- उदकाद्याहरणक्रियाप्रवृत्तो घटो भवति, न निर्व्यापार एव। एवम्भूतः तस्यार्थस्य समाश्रयणाद् एवम्भूताभिधानो नयो भवति। तदयमप्यनन्तधर्माध्यासितस्य वस्तुनोऽनाश्रयणान्मिथ्यादृष्टिः रत्नावल्यवयवे पद्मरागादौ कृतरत्नावलीव्यपदेशपुरुषवदिति।७
एवम्भूताभिप्रायः एवंभूतनयनो अभिप्राय तु तो अयं आ प्रकारे यत् जे एव शब्दप्रवृत्तिनिमित्तं एव शब्दनी प्रवृतिनुं कारण प्रवर्तवू चेष्टादिकं चेष्टादिक तस्मिन् ते घटादिके घटादिक पदार्थ विषे वस्तुनि वस्तुमां तत् ते एव ज असौ आ घट युवति स्त्रीना मस्तक मस्तक विषे आरूढ चडेलो एवो उदक जल आदि प्रमुख आहरणक्रिया लाववानी क्रियामां प्रवृत्तः प्रवर्तेलो एवो घटः घट भवति होय छे न नहि निर्व्यापारः निर्व्यापार ते क्रियारहित एव ज एवम्भूतः एवंभूतनय तस्य तेना अर्थस्य अर्थना समाश्रयणात् आश्रय करवाथी एवम्भूत एवंभूत अभिधाननयः नामा नय ते भवति होय छे तत् ते माटे अयं आ नय अपि पण अनन्तधर्म अनंतधर्म अनेकधर्मने अध्यासितस्य धारण करनारा एवा वस्तुनः वस्तुना अनाश्रयणात् न आसरवाथी मिथ्यादृष्टिः मिथ्यात्वी। रत्नावलि रत्नावलि हारना एक अवयवे अंगमां पद्मरागादौ पद्मरागादि विषे कृत कर्यो छे रत्नावली रत्नावलीनो व्यपदेश आरोप जेणे एवा पुरुषवत् पुरुषनी पेरे इति एम जाणवु।७
तदेवं सर्वे नयाः प्रत्येकं मिथ्यादृष्टयोऽन्योन्यसव्यपेक्षास्तु सम्यक्त्वं भजन्ति।
तत् एवं ते माटे ए प्रकारे सर्वे सर्वे नया: नयो प्रत्येकं प्रत्येक एकेकला मिथ्या मिथ्या दृष्टयः दृष्टियो मिथ्यात्वियो अन्योन्य माहोमांहिं सव्यपेक्षाः सविशेष अपेक्षित तु तो सम्यक्त्व सम्यक्त्वने भजन्ति भजे आसरे।
अत्र च ज्ञानक्रियाभ्यां मोक्ष इति कृत्वा ज्ञानक्रियानययोः सर्वेऽप्येते स्वधिया समवतारणीयाः।
अत्र इहां च वली ज्ञान ज्ञान अने क्रियाभ्यां क्रियावडे करीने मोक्षः मोक्ष मुक्ति इति एम कृत्वा करीने समजीने ज्ञान ज्ञान अने क्रिया क्रिया ए बे नययोः नयो विषे सर्वे अपि एते सर्वे पण ए साते नयोने स्वधिया पोतानि बुद्धिये करी समवतारणीयाः सम्यक् प्रकारे करीने उतारवा।
तत्रापि ज्ञाननय ऐहिकामुष्मिकयोञ्जनमेव फलसाधकत्वेनेच्छति, न क्रियाम्। क्रियानयस्तु क्रियामेव न ज्ञानम्। परमार्थस्तूभयमपि समुदितमन्योऽन्यसव्यपेक्षं पङ्ग्वन्धवदभिप्रेतफलसिद्धयेऽलमिति