________________
२४
नयामृतम् -२
एतदुभययुक्त एव साधुरभिप्रेतमर्थं साधयति। उक्तं च—
सव्वेसिं पि णयाणं बहुविहवत्तव्वयं णिसामेत्ता । तं सव्वणयविसुद्धं जं चरणगुणट्ठिओ साहू। ॥इति सूत्रकृताङ्गटीकाकृता शीलाचार्येण नालन्दाध्ययनान्ते लिखितं सप्तनयसमाधानविवर्णनं समाप्तम्॥
तत्र तेमां अपि पण ज्ञाननयः ज्ञाननय जे ते ऐहिक इहांनुं आ भवनुं आमुष्मिकयोः परभवनुं ए बेमां ज्ञान ज्ञान एव ते ज फलसाधकत्वेन फलना साधकपणे करीने इच्छति इच्छे छे, न क्रियां नहि क्रिया । क्रियानयः क्रियानय जे ते तु तो क्रियां क्रियाने एव ज न नहि ज्ञानं ज्ञान परमार्थः परमार्थे तत्त्वथी तु तो उभयं बे य अपि पण समुदितं मल्येलापणुं अन्योऽन्य मांहोमांहिं सव्यपेक्षं सविशेष अपेक्षितपणुं पङ्गु पांगला अने अन्धवत् आंधलानी पेरे अभिप्रेत वांछित फलसिद्धये फलनी सिद्धिने अर्थे अलं समर्थ इति एम जांणवुं । एतत् उभय युक्त ए ज्ञान क्रिया बेये सहित एव जे साधु मुनि अभिप्रेतं वांछित एवा अर्थ अर्थ प्रते साधयति साधे छे इति एम उक्तं कह्युं छे च वली सिद्धांते सर्वेषां सर्वे अपि पण नयानां नयोनुं बहुविध बहु प्रकारे वर्तव्यतां वर्तवापणुं निशम्ययित्वा(?) निशम्य सांभलीने तत् ते सर्वनयविशुद्धं सर्वनयोये करि सुद्ध एवं यत् जे चरण चारित्र गुण गुणमां स्थित रहेलो ते साधु साधु होये ।
ए प्रकारे सूत्रकृतांग तेनी टीकाकर्ताये शीलाचार्ये नालंदनामे अध्ययनने अंते लखेलुं सातनयोनुं समाधाननुं वर्णन संपूर्णताने पाम्युं ॥
१. प्रतिलेखकप्रशस्ति-श्रीरस्तु इदं बालावबोधं पं. अमृतविजयेनालेखि विजापुरवासिना वेजलपुरे।