________________
नयामृतम्-२
यातः गयो ते तारो पिता बाप अस्य आ पदोनो अस्य आ प्रकारे अर्थ: अभिप्राय छे के एवं एवं त्वं तुं मन्यसे माने छे जाणे छे के यथा जेम अहं हुं रथेन रथवडे करिने यास्यामि जाईस इति एम अत्र आ पदोमां मध्यम मध्यम जेम यास्यसि ए पदमां तुंजाइस हुंजाइस एम पुरुषयोः पुरुषोनो व्यत्ययः फारफेर थयो।
उपग्रहः अनुकूल ते उपग्रह ते तु तो परस्मैपद युष्मत् तुं पर आश्रिने आत्मनेपदयोः अस्मत् हुं पोताने आश्रिने व्यत्ययः फारफेर थाय उलटुं थq बीजो अर्थ थाय। तत् यथा ते जिम दाखलो दर्शावे छे तिष्ठति ते उभो रहे छे स्था= गति चालवीथी बंध थवं, प्रतिष्ठते प्रतिष्ठा करे छे, शोभावे छे, बेसे छे रमते रमत क्रीडा करे 'रमु क्रिडायां' क्रीडा करवामां उपरमति विरमे छे पाछो हवे छे निवृत्त करे छे इति आदि एम प्रमुख ए विगेरे।
कालभेदः कालभेद तु तो अग्निष्टोमयाजी अग्निष्टोम नामा यज्ञनो करनारो एवो अग्निष्टोम यज्ञे करी यजेत् यज्ञ करे ते अग्निष्टोमयाजी कहिये पुत्रो पुत्र जे ते अस्य आनो भविता थानारो थसे अस्य आ पदनो अयं आ अर्थ अभिप्राय छे के अग्निष्टोमयाजी अग्निष्टोमयाजी ते जे अग्निष्टोमेन इष्टवान् अग्निष्टोमे करीने यज्ञ न करतो हवो। भूते भूतकालमां णिनिः णिनिप्रत्यय भविता थानार थासे इति ए भविष्यत् ते थासे अनद्यतने अनद्यतन तेहवडेनो अने अनद्यतन ते घणा दिवसनो थयेलो ते अर्थ लुट् ते विषे लुट लकार थाय तत्र तिहां अयं आ अर्थ: अभिप्राय छे णिनिप्रत्ययः णिनि प्रत्यय जे ते भविता भविता इति ए अस्य आना सम्बन्धात् संबंधथी भूत थयेलो गतकालतां कालपणाने परित्यज्य परित्याग करीने भविष्यत् अनागत थानार कालतां कालपणाने प्रतिपद्यते प्रतिपादन करे पामे तेन तेणें ते कारणे करीने इदं आ प्रकारे उक्तं कहलुं भवति होये छ। एवं आवा भूतः प्रकारना अस्य आनो पत्रः पुत्र भविष्यति थासे यः जे अग्निष्टोमेन अग्निष्टोम यज्ञे करीने यक्षति यजन कर छे करसे तत ते एवम्भूतं एवा प्रकारनो व्यवहार व्यवहारनय शब्दनयः शब्दनय ए बे नयो न इच्छति न इच्छे आसरे लिङ्गादि अभिन्नाः लिंगादिको ये अभिन्न जुदा नहि एवा तु पर्यायाः पर्यायो अनेकविषयत्वे अनेक विषयपणा विषे न न इच्छति इच्छे तत् यथा ते जिम दर्शावे छे घटः घडो इन्द्रः इंद्र पुरन्दरः पुरंदर इति आदि ए प्रमुख अयं आ अर्थ व्यञ्जन अर्थ अने व्यञ्जनना पर्याय पर्याय ते नाम उभय ए बे रूपस्य रूप एवा वस्तुनः वस्तुनो व्यञ्जन व्यंजन पर्यायस्य पर्यायनो एव ज समाश्रयणात् आश्रय करवाथी मिथ्यादृष्टिः मिथ्यात्वी इति एम जाणवू।५
तथा पर्यायाणां नानार्थतया समभिरोहणात्समभिरूढः। न ह्ययं घटादिपर्यायाणामेकार्थतामिच्छति। तथा हि घटनाद्बटः कुट्टनात् कुट्टः कौ भातीति कुम्भः। न हि घटनं कुट्टनं भवति। तन्दनादिन्द्रः पुर्दारणात्पुरन्दर इत्यादेरपि शब्दप्रवृत्तिनिमित्तस्य न परस्परानुगतिरिति। तदयमपि मिथ्यादृष्टिः, पर्यायाभिहितधर्मवद्वस्तुनोऽनाश्रयणाद् ग्रहितप्रत्येकावयवान्धहस्तिज्ञानवदिति।६
तथा तिम ज वली पर्यायाणां पर्यायोने नानार्थतया अनेक अर्थपणा वडे करीने समभिरोहणात् सम्यक् प्रकारे आरोहण ते आरोपण करवाथी समभिरूढ समभिरूढ नय। न नै हि जे माटे अयं आ नय घटादिपर्यायाणां घटादिक पर्यायोनो एकार्थतां एक अर्थपणुं इच्छति इच्छे छे तथा तिम वली हि जे माटे घटनात् घडवाथी घटः घडो नाम थयुं कुट्टनात् कुटवाथी कुट्टः कुट्ट नाम थयुं कौ कौ ते प्रथविमां भाति इति भाति ते सोभे ते कुंभ कहिये न हि नै जे माटे घटनं घडवू ते कुट्टनं कुटq भवति होय छे। तथा तिम वली इन्दनात् ऐश्वर्यता करवाथी 'इदि ऐश्वर्ये'