________________
नयामृतम्-२
भावार्थ:- हव नयकर्णिका ग्रंथकर्ता विनयविजयजी उपाध्याय प्रथम नयोनो उपदेश करे छे। नैगम (१) संग्रह
(२) व्यवहार (३) ऋजुसूत्र (४) शब्द (५) समभिरूढ (६) एवंभूत (७) ए सात नयो नामथी भगवाने
कहेला छे ए भावार्थ॥२॥ [मूल] अर्थाः सर्वेऽपि सामान्यविशेषा उभयात्मकाः। सामान्यं तत्र जात्यादि विशेषाश्च विभेदकाः॥३॥
ऐक्यबुद्धिर्घटशते भवेत्सामान्यधर्मतः। विशेषाच्च निजं निजं लक्षयन्ति घटं जनाः॥४॥ [टीका] अर्था इति। सर्वेऽपि निर्विशेषाः अर्थाः = जीवादयः पदार्थाः। सामान्यं च विशेषश्च तावेव सामान्य
विशेषौ उभौ अवयवौ आत्मा = स्वरूपं येषां ते सामान्यविशेषाः। उभयात्मकाः सन्ति नान्यथा इति त्वया प्रतिपादितम्। तत्र = तयोर्द्वयोर्मध्ये यद्वस्तुनो जात्यादिकरूपं तत्सामान्यम्। जातिर्जीवत्वाजीवत्वरूपा सा आदिर्यस्य तत् जात्यादि, आदिशब्दाद् द्रव्यत्वप्रमेयत्वादयो ग्राह्याः। वि = विशेषेण भेदकाः = पृथक्त्वस्य ज्ञापकाः ये चेतनत्वाचेतनत्वादयोऽसाधारणरूपा विशेषधर्मास्ते त्वया विभेदकाः विशेषाः प्रोक्ता इत्यर्थः॥३॥ हे! विभो! त्वदुक्तसामान्यधर्मतः एकाकारप्रतीतिः = एकशब्दवाच्यता सामान्यं जीवत्वघटत्वचेतनत्वादिकम्, सामान्यमेव धर्मः सामान्यधर्मस्तस्मात् घटशतेऽपि घटानां शतं घटशतं तस्मिन्नपि एकाकारा या बद्धिर्मतिः सा जाता यस्य स ऐक्यबद्धिरीदशो जनो भवेत् त्वदक्तसामान्यधर्मतः घटशतेऽपि घटत्वं लक्षयेदिति भावः। च = पुनः विशेषात्= त्वदुक्तविशेषधर्मतः जनाः = सर्वे नृसुरादयः प्राणिनो निजं निजं = स्वकीयं रक्तपीतवर्णादिविशेषणविशिष्टं घटं लक्षयन्तीत्यर्थः।
समुदायमध्येऽपि भेदकलक्षणैर्विभिद्य गृह्णन्ति न मुह्यन्तीति सम्मोहहारी महांस्तवोपकारः।।४॥ [टबार्थ| हवे ते साते नयोनां लक्षणो प्रत्येकना उदाहरणो साथे दर्शावे छे। परंतु इहां संक्षेपथी छ। [शब्दार्थ| अर्थो सर्वे पण सामान्य तथा विशेष ए बे युक्त अर्थो एवा। सामान्य ते तेमां जाति आदि विशेषो वली
तेना भेद दर्शावनारा॥३॥ एकपणानी बुद्धि घटना सैकडोमां थाय सामान्यधर्मथी, विशेषथी वली पोताना पोताना ओलखे छे
घट प्रते लोको॥४॥ भावार्थ:- प्रथम मुख्यताये अर्थो सर्वे पण सामान्य तथा विशेषण ए उभयात्मक छ। ते बेमां सामान्य ते जाति
प्रमुख। जाति ते मनुष्य, गाय, घोडो, वृक्ष इत्यादि विशेषो। ते सामान्यना एटले जाति प्रमुखना भेद प्रते दर्शावनारा जेम मनुष्य, क्षत्री, ब्रांमण, वाणियो, यवन प्रमुख। जेम गाय वली कपिला, गोरी, कालि प्रमुख। जेम घोडो वली पंचकल्याणी, आरबी, पाणीपंथो प्रमुख। वृक्ष जेम आम्र, कदंब, निंब प्रमुख। एम प्रत्येक पदार्थोनी व्यक्ती दर्शावे ते विशेष सो घडा लोकोना एकठा करेला होय तेमांथी सामान्यधर्मे करी —भो! देवदत्त! घटमानय एम कहे ते कीयो घडो लावो?—विप्रस्य श्वेतं मृन्मयं घटं समानय। एम विशेषयुक्त केवाथी विप्रनो श्वेतघडो ते लावी सके छ। एम सामान्य तथा विशेष बे प्रकारना अर्थो छ। तेमां जे जे प्रकारे जे नय अर्थ ग्रहण करे छे प्रत्येके करी ते व्याख्या करे छे ए भावार्थ॥३॥४॥