SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ५०८ विसेस आसंदग कट्टमओ, भिसिया वा पीढगं व कट्ठमयं । तक्खणलंभे असई, पडिहारिग पेहऽभोगऽण् ॥३७४५॥ [ निग्गंथी उवस्सयपवेसपगयं "आसंदग०" गाधा । तक्खणलंभस्स', असतीए पाडिहारियं गेण्हंति । दिणे दिणे पेहिज्जति । ‘भोगऽण्णे'त्ति तस्स य परिभोगो अन्यस्य नास्तीति वाक्यशेषः । तत्थ उवविसितुं सरीरवट्टमाणि य पुच्छिता इमं पुच्छंति - सेज्जातरमामागपडिकुट्ठठवणाकुलाणि य । अज्जियाओ णिवेदेति बाहाइ अंगुलीइ व, लट्ठीइ व उज्जुयं ठिओ संतो । न पुच्छेज्ज न दाएज्जा, पच्चावाया भवे तत्थ ॥३७४६॥ “बाहाइ०” गाधा । जति दाएति मा ०। ( मासलघु) आणादीदोसा' विराहणा इमातेहि अगणिणा वा, जीवियववरोवणं व पडिणीए । खरए खरिया सुण्हा, नट्टे वट्टक्खुरे संका ॥३७४७॥ “तेणेहि०” गाहा । कण्ठ्या । जम्हा एते दोसा तम्हा अविधीए ण दाएज्ज । रच्छतियदार-गोपुर-थूभियमादीहि जयणाए अज्जियाओ साहंति । सेज्जायराण धम्मं कहिंति अज्जाण देंति अणुसट्ठि । धम्मम्म कहियम्मि य, सव्वे संवेगमावन्ना ॥ ३७४८ ॥ "सेज्जातराण० " गाधा । कण्ठ्या । अण्णो इमो आदेसो पाहुणगाणं अन्नो वि अ आएसो, पाहुणग अभासिया उ तेणभए । चिलिमिणि अंतरिया खलु, चाउस्साले वसेज्जा णं ॥ ३७४९॥ " अयमण्णो तुरे० " गाहा । ते पाहुणया अभासिता कुडुंक्कमादिउवस्सओ ण लब्भति तेण-सावताणं वा भयं । ताधे जत्थ अज्जाओ ठिताओ तं चाउस्सालंतो अण्णाए सालाए ते पाहुणया ठविज्जंति, अंतरे चिलिमिणी कीरति, असति चाउस्सालस्स, ताहे कुडुंतरितं अज्जाण चेव एक्कपडिस्सए ठायंति । असति अंतरेणं कडगो दिज्जति । असति कडगस्स चिलिमिणी कीरति अंतरेण इमा विभासा गाहा— कुड्डुंतरस्स असती, कडओ पत्ती व अंतरे थेरा । तेसंतरिया खुड्डा, समणीण वि मग्गणा एवं ॥३७५०॥ १. लंतस्स अ ब क ड इ । २. दोसो अब इ । ३. अन्नो विमुच ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy