SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ५०७ भासगाहा-३७३०-३७४४] तइओ उद्देसो लभ्रूण माणुसत्तं, संजमसारं च दुल्लभं जीवा । आणाइ पमाएणं, दोग्गइभयवड्डणा होति ॥३७४०॥ "घोडेहिं व०" ["पुत्तो वा०" "तेलोक्कदेव." "बंभी य०" "न ह होइ०" "लक्ष्ण०"] गाधा । घोडा डंगरा धुत्ता वा वियारभूमिए ठिता होज्ज । 'अधवा वि जति 'त्ति अहवा ते जतय एतेसिं वारणाणिमित्तं गच्छेज्जा 'अन्नं वा करे'२ त्ति जयणाए पुव्वकयाए वा संठवणाए गच्छेज्जा । पुत्तसंगमे त्ति । पुत्तो पिया व भाया, अज्जाणं आगओ तहिं कोई । घित्तूण गणहरो तं, वच्चति तो संजतीवसहिं ॥३७४१॥ संलिहियं पि य तिविहं, वोसिरियव्वं च तिविह वोसटुं । कालगय त्ति य सोच्चा, सरीरमहिमाइ गच्छेज्जा ॥३७४२॥ "पुत्तो पिया व०" [“संलिहियं पि"] गाधा । संलेहण त्ति तं तिविधंसंलिहित्तुकामा, संलिहंतीए, संलिहिते । एयं तिविधं वोसिरितं ति वा पच्चक्खायं ति वा एगटुं । पच्चक्खंतीए पच्चक्खित्ते य त्ति, कालगयाए य सरीरवेयावडियाए गच्छेज्ज । एते तिन्नि णिट्ठितेति 'तिविहं' ति । एतदेव तिविधं वोसिरंतीए वोसटे सरीरमहिमाते य। जाधे वि य कालगया, ताधे वि य दुन्नि तिन्नि वा दिवसे । गच्छेज्ज संजईणं, अणुसद्धिं गणहरो दाउं ॥३७४३॥ "जाधे वि य०" गाधा । कारणजाते त्ति गयं । इदाणिं पाहुणए त्ति दारं । अस्य व्याख्या अप्पबिति अप्पतितिया, पाहुणया आगया सउवचारा । सिज्जायर मामाए, पडिकुट्टदेसिए पुच्छा ॥३७४४॥ "अप्पबिति०" गाधा । पाहुणया अप्पबितिया अप्पततिया वा आगया । तेसिं च तत्थ सतिकालो तेहिं सुतं णायं वा जधा - एत्थ अत्थि साधुणीयो तत्थ अज्जाणं पडिस्सयं वच्चंति सउवयारं । सउवयारो नाम तिण्णि णिसीधियाओ तत्थ पवत्तिणी अप्पबितिया वा णिग्गंतुं ते वंदति, आसणं वा देति इमाए विधीए १. जतीणं इति भाव्यम् ? मलवृ । २. जयणा एव करेउं मुच ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy