SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ॥ रयहरणपगयं ॥ [सुत्तं]-कप्पइ निग्गंथाण वा निग्गंथीण वा इमाइं पंच रयहरणाई धारित्तए वा परिहरित्तए वा, तं जहा-उण्णिए उट्टिए साणए वच्चाचिप्पए मुंजचिप्पए नाम पंचमे ॥२-२५॥ "कप्पइ निग्गंथाण वा निग्गंथीण वा इमाइं पंच रयहरणाइं०" सुत्तं उच्चारेयव्वं । सम्बन्धः भणिओ' खलु उक्कोसो, उवही मज्झिममिदाणि वोच्छामि । संखा व एस सरिसी, पाउंछण सुत्तसंबंधो ॥३६७३॥ अभितरं च बझं, हरति रयं तेण होइ रयहरणं । तं उण्णि उट्टि सणयं, वच्चयचिप्पं च मुंजं च ॥३६७४॥ वच्चक मंजं कत्तंति, चिप्पिङ तेहि वयए गोणी । पाउरणऽत्थुरणाणि य, करेंति देसि समासज्ज ॥३६७५॥ "भणिओ खलु०" ["अभितरं च०" "वच्चक०"] गाहाद्वयं कण्ठ्यम् । पव्वओ' धम्मचक्कभूमीए वुज्झए गोणी बोरओ एष सूत्रार्थः । अधुना नियुक्तिविस्तरः - रयहरणपंचगस्सा, परिवाडीयाएँ होति गहणं तु । उप्परिवाडी गहणे, आवज्जति मासियं लहुअं ॥३६७६॥ [नि०] तिविहोन्निय असतीए, उड़ियमादीण गहण धरणं तु । उप्परिवाडी गहणे, तत्थ वि सट्ठाणपच्छेत्तं ॥३६७७॥ उट्ट सणा कुच्छंती, उल्ला इयरेसु मद्दवं णत्थि । तेणोणियं पसत्थं, असतीय उ उक्कम कुज्जा ॥३६७८॥ ["रयहरणपंचगस्सा०" "तिविहोन्निय०" "उटुं"] पंचण्हं गाहाद्वयं कण्ठ्यम् । 'तिविहोन्नियंति अहाकयं अप्परिकम्मं सपरिकम्म, जाहे न लब्भइ ताहे उट्टियादि । ॥ रयहरणपगयं समत्तं ॥ ॥ कप्पचुण्णिए बिइयो उद्देसो समत्तो ॥ १. उदितो मुच । २. वच्चक इति भाव्यम् मुच । ३. पंचण्हं इत्यादि गाथा न दृश्यते मुच ।
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy