SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ विसेस [ उवहिपयं “ण उण्णियं पाउणए उ० " वृत्तम् । 'दोण्णि 'त्ति एक्कं खोमियं एक्कं उण्णियं । एयं दोसु । तिसु कप्पेसु दो सोत्तिया - अंतो उन्निओ बाहिं दुयादी उण्णिया वि 'बाहिं परेणं'ति जइ दुयादी उण्णीया सव्वे ते बाहिं पाउणति खोमियस्स । ४९६ पंचण्हं वत्थाणं, परिवाडीगाएँ होइ गहणं तु । उप्परिवाडी गहणे, पच्छित्ते मग्गणा होई ॥३६७०॥ “पंचण्हं०” गाहा । का मग्गणा ? उवहिनिप्फण्णं । एक्केक्कस्स पुणो इमा मग्गणाअलंभऽहाडस्स उ अप्पकम्मं, अलंभे तस्सावि उ जं सकम्मं । एतं अकाउं चउरो उ मासा, भवंति वत्थे परिवाडिहीणे ॥३६७१॥ अद्धाणमाईसु उ कारणेसुं, कुज्जा अलंभम्मि उ उक्कमं पि । गेलन्नमादीसु विवज्जयं वा, असतीय कुज्जा खलु खुम्मियस्स ॥ ३६७२ ॥ ‘“अलंभऽहाडस्स०” [" अद्धाणमाईसु० " ] वृत्तद्वय कण्ठ्यम् । ॥ उवहिपगयं समत्तं ॥
SR No.007787
Book TitleKappasuttam Vhas Vises Chunni Sahiyam Part 02
Original Sutra AuthorBhadrabahuswami, Sanghdasgani Kshamashraman
Author
PublisherShubhabhilasha Trust
Publication Year2016
Total Pages423
LanguagePrakrit
ClassificationBook_Devnagari & agam_bruhatkalpa
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy